मत्ताछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मत्ता ।

प्रतिचरणम् अक्षरसङ्ख्या १०

ज्ञेया मत्ता भमसगयुक्ता । –केदारभट्टकृत वृत्तरत्नाकर:३.२७

ऽऽऽ ऽ।। ।।ऽ ऽ

म भ स ग।

यति: चतुर्भि: षड्भि: च। पादान्ते।

उदाहरणम्-

पुष्टोऽधर्मो विगलितधर्मो यस्मिन्काले भवति च पार्थ। तस्मिन्नात्मानमवसृजामि त्रातुं साधून्ग्रसितुमसाधून्॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मत्ताछन्दः&oldid=408980" इत्यस्माद् प्रतिप्राप्तम्