आर्यसमाजः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आर्यसमाजः
The Name of God
ध्येयवाक्यम् "कृण्वन्तो विश्वमार्यम्"
- Civilize the world !
संस्थापनम् 7 April 1875
प्रकारः Religious and Spiritual
न्यायिकस्थितिः Active
उद्देश्यम् EducationalReligious StudiesSpirituality
मुख्यकार्यालयाः India, Delhi
जालस्थानम् www.aryasamaj.com

आर्यसमाज आर्यजननां समाजोऽस्ति, स्वामी दयानन्देन वेदप्रचारार्थं, वैदिकसंस्कृतेः पुनरोद्धारार्थं च आर्यसमाजस्य स्थापना कृता। सर्वप्रथमं मुंबईनगरे काकड़वाड़ी विस्तारे 1875 तमे वर्षे आर्यसमाजस्य प्रारम्भ: अभवत् । आर्यसमाजः सामाजिककुरीतिनां मृतपत्यानुगमनमस्पृश्यताजातिवादादिनां विरोधं कृतवान्, महर्षिदयानन्देन वेदप्रमाणैः सिद्धीकृतं यद्वैदिकाले नासनेताः कुरीतयः

आर्यसमाजेन बहवो जनाः पुन आनीताः सनातनवैदिकधर्मे, ये म्लेच्छाः बभूवुः, एतं महानुपकारं कृतशानार्यसमाजः

आर्यसमाजस्य 10 नियमा: सन्ति । महर्षिदयानन्दसरस्वती तदर्थं "सत्यार्थप्रकाश" ग्रंथस्य रचनां कृतवान्।

स्थापना दिनांक - 10 अप्रैल 1875

मुख्य ध्येयं - शैक्षणिक , धार्मिकशिक्षणं , अध्यात्म

प्रमुख कार्यालय: - देहली , भारत संस्थापक: - स्वामी दयानन्द सरस्वती

जालस्थान - www.aryasamaj.org

आर्यसमाजः (अर्थात आर्याणां समाजः , श्रेष्ठ जनानां समाजः) हिन्दू समाजस्य सुधारार्थम , वेदानाम पुनरोद्धारारार्थम स्थापितम समाज: [1] स्वामी दयानन्दः तु संन्यासी आसीत् यः "वेद सर्वोपरि अस्ति" इति मान्यते स्म । ब्रहमचर्यस्य पालनम सर्वेषां कृते बहू आवश्यकं भवति अतः स वेदमार्गमनुसरन्तु , सात्विकं जीवनं यापायन्तु , परमेश्वरस्य सत्यस्वरूपं ध्यायन्त्वित्युक्तवान्।

आर्यसमाजस्य दश नियमः[सम्पादयतु]

  • १. सर्वस्य सत्यविद्यायाः सर्वस्य च पदार्थविद्यायाः सर्वस्य च आदिः ईश्वरः ।
  • २. ईश्वरः सच्चिदानन्दरूपः, निराकारः, सर्वशक्तिमान्, न्यायकर्ता, दयालुः, अजन्मा, अनन्तः, निर्विघ्नः, अनादिः, अनुपमः, सर्वाधारः, सर्वदेवः, सर्वव्यापी, सर्वान्तर्यामी, अजरः, अमरः, अभयः, नित्यः, पवित्रः, सृष्टिकर्ता, पूजनीयः ।
  • ३. वेदः सर्वेषां सत्यविद्यानां ग्रन्थः अस्ति। वेदपाठः श्रवणः च सर्वेषां आर्याणां परमधर्मः ।
  • ४. सत्यं गृहीत्वा असत्यं परित्यज्य सदा तत्परः भवतु।
  • ५. सर्वम् कर्म धर्मानुसारम्, अर्थात् सत्यम् असत्यं च विचार्य कर्त्तव्यम्।
  • ६. संसारस्य उपकारं कर्तुम्, अर्थात् शारीरिकः, आध्यात्मिकः, सामाजिकः उन्नतिम् एव अस्य समाजस्य मुख्यं उद्देश्यम् अस्ति ।
  • ७. सर्वतः प्रियं, धर्मयुक्तं, यथोचितं वर्तनं कर्तव्यम् ।
  • ८. अविद्यायाः नाशं विद्यायाः वृद्धिः च करणीया।
  • ९. प्रत्येकं जनः स्वकीयाम् उन्नत्यां न सन्तुष्टो भवतु, अपितु सर्वेषां उन्नतिषु स्वकीयाम् उन्नतिम् अवगन्तुम् अर्हति।
  • १०. सर्वेषां मानुषानाम् सामाजिकः, सर्वकार्यात्मकः, नियमोपपालनं कर्तव्यं, प्रत्येकं हितकरं नियमोपपालनं च कर्तव्यम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आर्यसमाजः&oldid=485498" इत्यस्माद् प्रतिप्राप्तम्