आर्यसमाजः
आर्यसमाजः | |
---|---|
![]() The Name of God | |
ध्येयवाक्यम् |
"कृण्वन्तो विश्वं आर्यं" - Civilize the world ! |
संस्थापनम् | 7 April 1875 |
प्रकारः | Religious and Spiritual |
न्यायिकस्थितिः | Active |
उद्देश्यम् | Educational • Religious Studies • Spirituality |
मुख्यकार्यालयाः | India, Delhi |
जालस्थानम् | www.aryasamaj.com |
आर्यसमाज आर्यजननां समाजोऽस्ति, स्वामी दयानन्देन वेदप्रचारार्थं, वैदिकसंस्कृतेः पुनरोद्धारार्थं च आर्यसमाजस्य स्थापना कृता। सर्वप्रथमं मुंबईनगरे काकड़वाड़ी विस्तारे 1875 तमे वर्षे आर्यसमाजस्य प्रारम्भ: अभवत् । आर्यसमाजः सामाजिककुरीतिनां मृतपत्यानुगमनमस्पृश्यताजातिवादादिनां विरोधं कृतवान्, महर्षिदयानन्देन वेदप्रमाणैः सिद्धीकृतं यद्वैदिकाले नासनेताः कुरीतयः
आर्यसमाजेन बहवो जनाः पुन आनीताः सनातनवैदिकधर्मे, ये म्लेच्छाः बभूवुः, एतं महानुपकारं कृतशानार्यसमाजः
आर्यसमाजस्य 10 नियमा: सन्ति । महर्षिदयानन्दसरस्वती तदर्थं "सत्यार्थप्रकाश" ग्रंथस्य रचनां कृतवान्।
स्थापना दिनांक - 10 अप्रैल 1875
मुख्य ध्येयं - शैक्षणिक , धार्मिकशिक्षणं , अध्यात्म
प्रमुख कार्यालय: - देहली , भारत संस्थापक: - स्वामी दयानन्द सरस्वती
जालस्थान - www.aryasamaj.org
आर्यसमाजः (अर्थात आर्याणां समाजः , श्रेष्ठ जनानां समाजः) हिन्दू समाजस्य सुधारार्थम , वेदानाम पुनरोद्धारारार्थम स्थापितम समाज: [1] स्वामी दयानन्दः तु संन्यासी आसीत् यः "वेद सर्वोपरि अस्ति" इति मान्यते स्म । ब्रहमचर्यस्य पालनम सर्वेषां कृते बहू आवश्यकं भवति अतः स वेदमार्गमनुसरन्तु , सात्विकं जीवनं यापायन्तु , परमेश्वरस्य सत्यस्वरूपं ध्यायन्त्वित्युक्तवान्।