सासनगिर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सासनगिरसिंहधामस्थः सिंहः
गिर् अभयारण्यस्य स्थाननिर्देशः

एषियाखण्डे सिंहानां विषिष्टं स्थानम् एतत् । – जुनागडतः ५४ किलोमीटरदूरे गिरनार पर्वतप्रदेशः अस्ति । २४५० हेक्टर्प्रदेशे व्याप्तम् एतत् स्थानं क्रिस्ताब्दे १९६५ तमे वर्षे सिंहधाम इति घोषितम् अस्ति । अत्र ३०० अधिकाः सिंहाः सन्ति । भल्लूकाः शृगालाः मृगाः पक्षिणः, शुकाः मयूराः रासभविशेषाः च अत्र सन्ति । प्राणिनां दर्शनार्थम् अरण्यविभागः व्यवस्थां करोति । दूरदर्शकमपि यच्छन्ति । तत्र तत्र स्थित्वा दर्शनं कारयन्ति । समीपे तुलसीश्यामप्रदेशे उष्टजलनिर्झराणि सन्ति (१६५ कि.मी) ।

भूमार्गः[सम्पादयतु]

जुनागडतः केशोड द्वारा ९० कि.मी ।

कालः[सम्पादयतु]

अक्टोबरतः जूनमासपर्यन्तम्

वसतिः[सम्पादयतु]

अरण्यविभागस्य वसतिगृहाणि, ITDC फारेष्ट् लाड्ज्, हालिडे होम्, सासनगिर् रेष्ट् हौस्।

"https://sa.wikipedia.org/w/index.php?title=सासनगिर्&oldid=371045" इत्यस्माद् प्रतिप्राप्तम्