माहे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
माहे

मय्याळी
भौगोलिकप्रदेशः
उत्तरमलबारे सूर्योदयः
उत्तरमलबारे सूर्योदयः
देशः भारतम्
केन्द्रशसितप्रदेशः पाण्डीचेरी
मण्डलम् माहे
Government
 • Body Mahé Region (Pondicherry)
Area
 • Total ९ km
Population
 (2001)
 • Total ३६,८२३ (approx.)
 • Density ८७२/km
भाषाः
 • अधिकृताः मलयाळम्, फ्रेञ्चभाषा, तमिळ्, आङ्ग्लभाषा
Time zone UTC+5:30 (IST)
पिन्
673 310
Telephone code 91 (0)490
Vehicle registration PY-03
Sex ratio 1197 /
Literacy 94.43%%
Vidhan Sabha constituency 02
Civic agency Mahé Region (Pondicherry)
Climate Good (Köppen)
Website mahe.gov.in

भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति पाण्डीचेरी अथवा पुदुचेरी । अत्र चत्वारि अस्ंयुक्तमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति माहेमण्डलम् । भौगोलिकतया केरलभूभागे एतत् मण्डलं विद्यते । अस्य मण्डलस्य केन्द्रम् अस्ति माहे ।

"https://sa.wikipedia.org/w/index.php?title=माहे&oldid=333514" इत्यस्माद् प्रतिप्राप्तम्