वृक्षासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वृक्षासनं योगासनस्य एकम् आसनमस्ति ।

वृक्षासनं प्रदर्शयन्त्यः महिलाः

आसनकरणविधिः[सम्पादयतु]

  • भूमौ वामपादेन दण्डायमानः सन् दक्षिण्पादं जानुतः पुटीकृत्य वामजंघस्य समीपे स्थापयतु ।
  • पूरकेण हस्तद्वयम् ऊर्ध्वम् उत्थाप्य नमस्कारमुद्रया मस्तकस्योपरि स्थापयतु ।
  • मणिवन्धद्वयं मस्तकं श्पृशेत् ।
  • निमेषद्वयं तस्यामवस्थायां तिष्ठतु ।
  • शनैः शनैः रेचकेण हस्तद्वयमधः कृत्वा दक्षिणपादमधः करोतु ।
  • पुनः अपरपादेन दण्डायमानो भूत्वा पूर्ववत् करोतु ।

लाभः[सम्पादयतु]

  • आसनमिदं शरीरस्य ग्रन्थिसमूहं सहजतया सञ्चालयितुं समर्थं भवति ।
  • ग्रन्थिसमूहं दृढीकरोति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वृक्षासनम्&oldid=480979" इत्यस्माद् प्रतिप्राप्तम्