चिन्नजीयरः स्वामी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चिन्नजीयरः स्वामी
जन्मतिथिः क्रि.स ३ नवम्बरमास १९५६
जन्मस्थानम् दक्षिणभारतम्
गुरुः/गुरवः रामानुजाचार्यः
तत्त्वचिन्तनम् विशिष्टाद्वैतम्
सम्मानाः श्रीवैष्णवतत्त्वशास्त्रस्य आचार्यः

श्रीमन्नारायण चिन्न जीयर इति नाम्ना प्रसिद्धाः ते परिव्राजकाः सन्ति । ते सम्प्रति श्रीवैष्णवसम्प्रदायस्य प्रचारकाः सन्ति । दक्षिणभारतीयेषु महासाधुषु ते अन्यतमाः । भारतदेशे, नेपालदेशे, अन्येषु देशेषु च तेषां बहूनि मन्दिराणि, बहवः आश्रमाः च विद्यन्ते । ते रामानुजाचार्येण प्रतिपादितस्य विशिष्टाद्वैतमतस्य अनुशरणं कुर्वन्ति । ते श्रीसीतारामचन्द्रयोः आराधकारपि सन्ति । तथा च ते अनेकानां भाषाणां ज्ञातारः अपि सन्ति । ते हिन्दीभाषायां, संस्कृतभाषायां, तमिलभाषायाम्, आङ्ग्लभाषायाम्, अन्यासु भाषासु च सम्यक्तया वक्तुं लेखितुं च शक्नुवन्ति ।

जीवनम्[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चिन्नजीयरः_स्वामी&oldid=480307" इत्यस्माद् प्रतिप्राप्तम्