कुणकेश्वरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुणकेश्वरम्
ग्रामः, पर्यटन स्थलम्
कुणकेश्वरदेवालयः
कुणकेश्वरदेवालयः
राष्ट्रम्  भारतम्
ऱाज्यम् महाराष्ट्र
मण्डलम् सिंधुदुर्ग
Elevation
११ m
Population
 (2011)
 • Total १,८२९
भाषाः
 • अधिकृत मराठी
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
416612
दूरवाणीकूटसंख्या 02364

कुणकेश्वरम् (मराठी: कुणकेश्वर, हिन्दी: कुणकेश्वर, आङ्ग्ल: kunkeshwar) इति ग्रामं महाराष्ट्रराज्यस्य सिंधुदुर्गमण्डलस्य देवगडोपमण्डलस्य ग्राममस्ति | एतत् ग्रामं अरबी समुद्रः तीरे विकसितमस्ति । २०११ तमस्य वर्षस्य जनगणतेः अनुसारं कुणकेश्वरस्य जनसङ्ख्या १,८२९ । अत्रत्या मुख्यभाषा मराठी । अस्य ग्रामस्य समीपे देवगड, विजयदुर्ग, सिंधुदुर्ग, सावंतवाडी, वेंगुर्ला इत्यादीनि मनोहराणि स्थानानि सन्ति ।

अस्मिन् नगरे बहु प्रसिद्धः कुणकेश्वरदेवालयः विद्यते । श्री कुणकेश्वर जात्रामहोत्सवः प्रतीवर्षे त्रयदिनानि यावत् प्रचलति ।

कुणकेश्वरम् समुद्रस्तरतः ११ मीटर्मिते विद्यते । अयं ग्रामः महाराष्ट्रस्य राजधान्याः मुम्बईतः ५०० कि मी दूरे विद्यते ।

"https://sa.wikipedia.org/w/index.php?title=कुणकेश्वरम्&oldid=333809" इत्यस्माद् प्रतिप्राप्तम्