सम्भाषणम्:ए आर् रहमान्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Is it अल्लाह् रखा रहमान् or अल्लाह् रक्खा रहमान् ? It's usually written as रखा and pronounced as रक्खा।

संस्कृतेन सह देवनागरी phonetic लिपिः इत्यतः यथा उच्चारणं तथैव यावत् शक्यं लेखितव्यम् । उच्चारणे रक्खा इति चेत् तथेव लिखाव किम् ?

Sudarshanhs (चर्चा) १९:२२, ३१ मार्च २०१५ (UTC)

धन्यवादः @सुदर्शनमहोदय! स्वविचाराण् प्रकटीकरणाय । अल्लाह् रखा रहमान् इत्येव शुद्धप्रयोगः। विकिपीडियामध्ये केचन नियमाः रचिताः नाम्नः विषये । भवान् अवलोकयितुमर्हति- लेखस्य शीर्षकम् । अस्यैव अन्योदाहरणं भवति सिख, सिक्ख वा इति । तत्रापि प्रथमं एव योग्यम् ।--Sayant Mahato (चर्चा) ०५:३५, १ अप्रैल २०१५ (UTC)