विश्वभारती-विश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विश्वभारती-विश्वविद्यालयः
বিশ্বভারতী বিশ্ববিদ্যালয়
ध्येयवाक्यम् यत्र विश्वं भवत्येकनीडम्
स्थापनम् 1939
प्रकारः केन्द्रस्य आर्थिकसाहाय्येन चाल्यमानः स्वतन्त्रः विश्वविद्यालयः
कुलपतिः प्रधानमन्त्री
उपकुलपतिः सुशान्त दत्तगुप्त
शैक्षणिकवर्गः 515
छात्राः 6,500
अवस्थानम् शान्तिनिकेतन, पश्चिमवङ्गराज्यम्, भारतम्
क्षेत्रम् ग्रामस्थम्
अनुमोदनम् यु जि सि
जालस्थानम् http://www.visva-bharati.ac.in

विश्वभारती विद्यापीठं

रवीन्द्रनाथ ठाकुर: १९०१तमे शान्तिनिकेतने विश्वभारती विद्यापीठं स्थापितं.