प्राथमिकनेपालीभाषायाः काव्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्राथमिक नेपालीकविता (१८२६-१९४०)[सम्पादयतु]

प्राथमिक नेपालीकवितायाः निम्नलिखित विभाजनं अस्ति ः

वीरगाथाकाल (१८२६-१८७२)[सम्पादयतु]

पृथ्वीनारायणशाहस्य शासनकाले सुवानन्ददाद्वारा रचितं पृथ्वीनारायणः शीर्षक कवित्तात् प्राथमिकनेपालीसाहित्यस्य शुभारम्भाेऽभवत् । [१] सुवानन्ददासस्य विषये निश्चितानुसन्धानम् नैव दृष्यते । केवलं एकमेव कवितां अस्ति कवेः सुवानन्ददासस्य । अन्वेषकः कमल दीक्षित महाेदयेन सर्वप्रथमेदं अन्प्रवेषितं काशितञ्च ।

भक्तिकालः (१८७३-१९४०)[सम्पादयतु]

सन्दर्भसामग्री[सम्पादयतु]

इदमपि पश्यताम्[सम्पादयतु]

  1. योगी नरहरिनाथ, इतिहासप्रकाश अङ्क २, भाग ३ (२०१३), काठमाडौँ : इतिहासप्रकाश मण्डल