सदस्यः:Soundarya.hiremat/प्रयोगपृष्ठम्6

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उपाधिखण्डनम्[सम्पादयतु]

उपाधिखण्डनम्  

उपाधिखण्डनस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। अयं ग्रन्थः अद्वैतमतस्य उपाधिविषयं विमर्शयति। जीवजीवयोः भेदः, जीवेश्वरादि भेदाः प्रत्यक्ष,अनुमानागमप्रमप्रमाणैः सिद्धाः सन्ति अतः तत्त्ववादः एव ग्राह्यः भवति इति अस्मिन् ग्रन्थे निरूपितम् अस्ति।

can't use in sandboxद्वैतग्रन्थाः]] can't use in sandboxमध्वाचार्यस्य कृतयः]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]