सदस्यः:Soundarya.hiremat/प्रयोगपृष्ठम्9

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उमादेवी (वृन्दावनम्)[सम्पादयतु]

उमादेवी (वृन्दावनम्)
उमादेवी (वृन्दावनम्)
वनम्
वनम्

उमादेवी (वृन्दावनम्) एतत् पीठं भारतस्य उत्तरप्रदेशस्य मथुरामण्डले अस्ति ।

सम्पर्कः[सम्पादयतु]

आग्रातः ५० की.मी. देहलीतः १५० की.मी. दूरे अस्ति।। समीपस्थं रेलनिस्थानकं मथुरा १२ कि.मी. दूरे अस्ति ।बस् यानानां सौकर्यम् अपि अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

अस्मिन् स्थाने देव्याः अलकाः पतिताः इति ऐतिह्यम् अस्ति । अत्रत्या देवी उमा नाम्ना पूज्यते । देव्या सह स्थितः भूतेश्वरः महादेवः इति च पूज्यते ।

can't use in sandboxशक्तिपीठानि]] can't use in sandboxचित्रं योजनीयम्]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxहिन्दुधर्मसम्बद्धाः स्टब्स्]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]