अकोलामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अकॊल मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
अकोलामण्डलम्

Akola district

अकोला जिल्हा
मण्डलम्
महाराष्ट्रराज्ये अकोलामण्डलम्
महाराष्ट्रराज्ये अकोलामण्डलम्
देशः  India
जिल्हा अकोलामण्डलम्
उपमण्डलानि अकोट, अकोला, तेल्हारा, पातूर, बार्शीटाकळी, बाळापूर, मूर्तिजापूर
विस्तारः ५,४३१ च.कि.मी.
जनसङ्ख्या(२०११) १८,१८,६१७
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://akola.nic.in
नरनाळा कोटः

अकोलामण्डलं (मराठी: अकोला जिल्हा, आङ्ग्ल: Akola District) महाराष्ट्रराज्ये विद्यमानं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अकोला इत्येतन्नगरम् । 'विदर्भ' इति महाराष्ट्रराज्यस्य विभागे वर्तमानेषु मण्डलेषु अन्यतमं मण्डलमिदम् ।

भौगोलिकम्[सम्पादयतु]

अकोलामण्डलस्य विस्तारः ५,४३१ चतुरस्रकिलोमीटर्मितः अस्ति । अमरावती विभागस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वदिशि अमरावतीमण्डलं, वाशिममण्डलं च, पश्चिमदिशि बुलढाणामण्डलम्, उत्तरदिशि अमरावतीमण्डलं, दक्षिणदिशि वाशिममण्डलम् अस्ति । अस्मिन् मण्डले नव नद्यः प्रवहन्ति । ताः यथा - पूर्णा, शहानूर, पठार, विद्रूपा, आस, उमा, काटेपूर्णा, मोर्णा, मन च ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अकोलामण्डलस्य जनसङ्ख्या १८,१८,६१७ अस्ति । अस्मिन् ९,३६,२२६ पुरुषाः, ८,८२,३९१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३२१ जनाः वसन्ति । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४२ अस्ति । अत्र साक्षरता ८७.५५% अस्ति ।

ऐतिहसिकं किञ्चित्[सम्पादयतु]

निजामाधिपत्ये परिसरोऽयं हैदराबादसंस्थाने समाविष्टः आसीत् । आङ्ग्लाधिपत्ये बेरार-प्रान्ते समाविष्टः । मण्डलस्य आकोट इत्यस्मिन् स्थाने आङ्ग्लाः, नागपुरस्थाः भोसले वंशीयशासकाः एतयोः मध्ये युद्धं जातम् । पुरातनकाले अकोलसिङ्ग इति रजपूतयोद्ध्रा अकोलानगरनिर्माणं कृतं इति जनैः कथ्यते । १९५६ तमवर्षपर्यन्तं मध्यप्रदेशराज्ये समाविष्टः अयं परिसरः १९५६ तमे वर्षे मुम्बईप्रान्ते समाविष्टः कृतः । १९६० तमे वर्षे महाराष्ट्रराज्यनिर्माणेन सह मण्डलत्वेन अस्य परिसरस्य स्थापना कृता । १९९८ तमे वर्षे अकोलामण्डलस्य विभाजनं कृत्वा सर्वकारेण वाशिममण्डलस्य स्थापना कृता ।

कृषिः उद्यमाश्च[सम्पादयतु]

कार्पासः, यवनालः(ज्वारी), द्विदलसस्यानि, गोधूमः, कलायः, आम्रफलं, ताम्बूलपत्राणि, जम्बीरं, कदलीफलम्, नारङ्गं इत्येतानि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि । तैलोद्यमः, फेनकनिर्माणोद्यमः, काष्ठसम्बद्धोद्यमः, वस्त्रोद्यमः च प्रचलति अत्र । आकोट-बाळापुर-उपमण्डलयोः निर्मितानि आच्छादकानि आमहाराष्ट्रं प्रसिद्धानि सन्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- . १. आकोट २. अकोला ३. तेल्हारा ४. पातूर ५. बार्शीटाकळी ६. बाळापूर ७. मूर्तिजापूर


वीक्षणीयस्थलानि[सम्पादयतु]

  • असदगड दुर्गः
  • नरनाळा कोटः, गाविलगड पर्वतावलिः
  • कारञ्जा ‌इत्यत्र जैन देवालयः
  • कारञ्जा इत्यत्र नरसिंह-सरस्वति-मन्दिरम्
  • बार्शीटाकळी इत्यत्र प्राचीनदेवालयाः

बाह्यानुबन्धाः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=अकोलामण्डलम्&oldid=458983" इत्यस्माद् प्रतिप्राप्तम्