अमानित्वमदम्भित्वम्...
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
- आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ७ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः[सम्पादयतु]
अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिः आर्जवम् आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥ ७ ॥
अन्वयः[सम्पादयतु]
अग्रिमश्लोकः द्रष्टव्यः ।
शब्दार्थः[सम्पादयतु]
अग्रिमश्लोकः द्रष्टव्यः ।
अर्थः[सम्पादयतु]
अग्रिमश्लोकः द्रष्टव्यः ।
श्लोकविशेषः[सम्पादयतु]
ज्ञानस्य लक्षणम् श्लोकपञ्चकेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।