सामग्री पर जाएँ

अमानित्वमदम्भित्वम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ७ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य सप्तमः(७) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिः आर्जवम् आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥ ७ ॥

अन्वयः

[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः

[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

अग्रिमश्लोकः द्रष्टव्यः ।

श्लोकविशेषः

[सम्पादयतु]

ज्ञानस्य लक्षणम् श्लोकपञ्चकेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]