अवधीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अवधी भाषा इत्यस्मात् पुनर्निर्दिष्टम्)


अवधी
विस्तारः भारतम् ,
नेपालः
भाषाकुटुम्बः
लिपिः
भाषा कोड्
ISO 639-2 awa
ISO 639-3 awa

अवधी हिन्द्-आर्यभाषासमूहस्य काचन भाषास्ति, या मुख्यतः भारते उत्तरप्रदेशस्य अवधक्षेत्रे साधारणजनैः प्रभाषिता। 'अवध' शब्दस्य व्युत्पत्तिः 'अयोध्या ' इति शब्दात् अभवत् । अतः 'अवधक्षेत्र' इति आयोध्यानगरम् तथा तस्य सन्निकटक्षेत्राणि बोधति । नेपालदेशे अपि अनेकेषु मण्डलेषु एषा संभाषिता|

"https://sa.wikipedia.org/w/index.php?title=अवधीभाषा&oldid=467044" इत्यस्माद् प्रतिप्राप्तम्