अविभक्तं च भूतेषु...
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
- भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य षोडशः(१६) श्लोकः ।
पदच्छेदः[सम्पादयतु]
अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् भूतभर्तृ च तत् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥
अन्वयः[सम्पादयतु]
श्लोकसङ्ख्या १७ द्रष्टव्यः ।
शब्दार्थः[सम्पादयतु]
श्लोकसङ्ख्या १७ द्रष्टव्यः ।
अर्थः[सम्पादयतु]
श्लोकसङ्ख्या १७ द्रष्टव्यः ।
श्लोकविशेषः[सम्पादयतु]
ब्रह्मणः लक्षणम् श्लोकचतुष्टेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।