सामग्री पर जाएँ

असक्तिरनभिष्वङ्गः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य नवमः(९) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

असक्तिः अनभिष्वङ्गः पुत्रदारगृहादिषु नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥ ९ ॥

अन्वयः

[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः

[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

अग्रिमश्लोकः द्रष्टव्यः ।

श्लोकविशेषः

[सम्पादयतु]

ज्ञानस्य लक्षणम् श्लोकपञ्चकेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=असक्तिरनभिष्वङ्गः...&oldid=418443" इत्यस्माद् प्रतिप्राप्तम्