असौ मया हतः शत्रुः...
श्लोकः[सम्पादयतु]

- असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
- ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य चतुर्दशः(१४) श्लोकः ।
पदच्छेदः[सम्पादयतु]
असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि ईश्वरः अहम् अहं भोगी सिद्धः अहं बलवान् सुखी ॥ १४ ॥
अन्वयः[सम्पादयतु]
श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां
शब्दार्थः[सम्पादयतु]
श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां
अर्थः[सम्पादयतु]
श्लोकः द्रष्टव्यः - १६.१६ अनेकचित्तविभ्रां