आदिल मन्सुरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आदिल मन्सुरी
आदिल मन्सुरी
जननम् फ़रिद् मोहमद् गुलनबि मन्सुरि
(१९३६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१८)१८, १९३६
अहमदबद्, गुजुरत्
मरणम् फलकम्:Death date
नियु जर्सि, अमेरिक
काव्यनाम Adil Mansuri
वृत्तिः कवि;
राष्ट्रीयता बरतिय
प्रकारः गज़्ल्
प्रमुखप्रशस्तयः

[<span%20class="url">[१] www.adilmansuri.com%20www.adilmansuri.com]]



आदिल (फरिद) मन्सुरी “ वली गुजराती गझल” पारितोषकविजेता महानाउर्दू एवं गुर्जरकवीषु एक: कर्णावतिनगर- निवासी आदिल(फरिद) मन्सुरी मनहर उधासेन गीतं “ જયારે પ્રણય ની જગમાં શરુઆત થઈ હશે ” तस्मात गझलगीतात् प्रचलित: अस्ति । गुर्जरगझलगीतानाम् आधुनिकतायै तेषां योगदानम् आत्यन्तं महत्त्वपूर्णम् आसित् । नूतनभाषाशैल्यां प्रतिकयोजना एवं तथा मौनभाषायां विचारसंक्रान्ते: कुशलताकारणेन आदिलमन्सूरी आधुनिक गझ्लगानस्य अग्रणी अभवत । आदिलमन्सूरीमहोदयस्य जन्म १८ मे १९३६ तमे वर्षे कर्णावत्याम् अभवत् । तेषाम् अधिक: काल: कर्णावत्यामेव व्यतीत: । आदिलमन्सूरी-महोदयानां बाल्यावस्था संधर्षे व्यतीता । देशविभाजन पश्वात १९४८ तमे वर्षे तेषां पित्रा करांची गन्तुं निर्णय: कृत: । अष्टवर्षानन्तरं पित्रा मातृभूमिं प्रति निवर्तनाय निर्णय: कृत: । येन आदिलमहोदय: कर्णावत्यां निवासं कृतवान । कर्णावत्यां निवासं कृतवान । कर्णावत्यागमन पश्चात् आदिलमहोदयेन गुर्जरभाषायां लेखानां, काव्यानां तथा नाट्यानां रचनायै प्रारम्भ: कृत: । आदिलमन्सूरीमहोदया: ‘शायर’ आसीन इतोडपि ते उत्तमचत्रकलाकुशला: अपि आसन । ‘केलीग्राफी’ मध्ये ते निपुणा: आसन । ‘गझलगुर्जरी डोट कोम’ मासिकेन ते गझलगानस्य विस्तरणं अमेरिका त्: अपि प्रच्लितं कुर्वन आसन । आदिलमन्सूरी महोदया: ७२ तमे द् ब्दे गुरूवासरे दि.६ नवेम्बरमासे न्यूजर्सीप्रदेशे दिवंगता: ।

"https://sa.wikipedia.org/w/index.php?title=आदिल_मन्सुरी&oldid=432182" इत्यस्माद् प्रतिप्राप्तम्