आर्थिकवैश्वीकरणं

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

देशानाम् आर्थिकैकीकरणं अथवा तेषाम् अंतरराष्ट्रीयसंबंधेन आर्थिकसंयोजनं आर्थिक-वैश्वीकरणं कथ्यते। आर्थिक-वैश्वीकरणं वैश्वीकरणस्य त्रयायामेषु अन्यतमम्। अन्यौ च स्तः राजनैतिकं सांस्कृतिकञ्च वैश्वीकरणं। वैश्वीकरणस्य आर्थिकायामेव आर्थिक-वैश्वीकरणं उच्यते।

सामान्यतः देशानाम् मध्ये वस्तु-सेवा-प्रौद्योगिकी-निवेशादिनाम् आदान-प्रदानाभ्याम् आंदोलनेन वा आर्थिकवैश्वीकरणं संजायते वर्धते च।

वैश्वीकरणस्य विकासः[सम्पादयतु]

इतिहासः[सम्पादयतु]

कारकाः[सम्पादयतु]

प्रभावाः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

अर्थशास्त्रम् (शास्त्रम्)
अर्थशास्त्रम् (ग्रन्थः)

"https://sa.wikipedia.org/w/index.php?title=आर्थिकवैश्वीकरणं&oldid=467207" इत्यस्माद् प्रतिप्राप्तम्