आलुकम्
आलुकम् | ||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() Potato cultivars appear in a variety of colors, shapes, and sizes
| ||||||||||||
जैविकवर्गीकरणम् | ||||||||||||
| ||||||||||||
द्विपदनाम | ||||||||||||
Solanum tuberosum L. | ||||||||||||
आलुकम् भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् आलुकम् आङ्ग्लभाषायां Potato इति उच्यते । एतत् आलुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एतत् आलुकम् अपि बहुविधं भवति ।
Top Potato Producers in 2011 | |
(million metric tons) | |
![]() |
88.4 |
![]() |
42.3 |
फलकम्:RUS | 32.7 |
![]() |
24.2 |
![]() |
19.4 |
फलकम्:GER | 11.8 |
फलकम्:BGD | 8.3 |
फलकम्:POL | 8.2 |
फलकम्:FRA | 8.0 |
फलकम्:BLR | 7.7 |
World Total | 374.4 |
Source: UN Food & Agriculture Organisation (FAO)[१] |
पेरु राज्यस्य "पापा रेलेना"
फ़्रान्स-देशस्य पुतीन ला बौन्कि (Poutine La Banquise)
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
- GLKS Potato Database
- Centro Internacional de la Papa: CIP (International Potato Center)
- World Potato Congress
- British Potato Council
- Online Potato Pedigree Database for cultivated varieties
- Potato Information & Exchange
- GMO Safety: Genetic engineering on potatoes Biological safety research projects and results
- International Year of the Potato 2008
- Solanum tuberosum (potato, papas): life cycle, tuber anatomy at GeoChemBio
- Potato Genome Sequencing Consortium
- Potato storage and value Preservation: Pawanexh Kohli, CrossTree techno-visors.
- Potato, in Cyclopedia of American Agriculture