इण्डो-सासानियन्स् (साम्राज्यम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एते वस्तुतः पर्षियामूलीयाःभारतस्य उपरि गुप्तसाम्राज्यस्य काले आक्रमणम् अकुर्वन् । अनन्तरम् अत्रैव शासनम् अकुर्वन् । एते पञ्जाबप्रान्तस्य पश्चिमदिशि अवसन् । भारतीयसंस्कृत्याः पर्षियन्-संस्कृत्याः च मेलनेन इण्डो-सस्सानियसंस्कृतेः जन्म अभवत् ।