पञ्जाब्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
This article is about भौगोलिकक्षेत्रम्. For पाकिस्थानस्य प्रदेशः, see पञ्जाबप्रदेशः, पाकिस्थानम्. For भारतस्य राज्यं, see पञ्जाबराज्यम्. For other uses, see पञ्जाब् (बहुविकल्पीयः).
सुवर्णमन्दिरम् - अमृतसर पञ्जाब भारत

पञ्जाबम् (पञ्जाबी: ਪੰਜਾਬ) दक्षिणजम्बुद्वीपस्य, विशेषतया भारतीय उपमहाद्वीपस्य उत्तरभागे, सिन्धुसमभूम्यां पूर्वपाकिस्थानस्य, वायव्यभारतस्य च क्षेत्राणि समाविष्टानि भूराजनीतिकः, सांस्कृतिकः, ऐतिहासिकः च क्षेत्रम् अस्ति । पञ्जाब् इत्यस्य प्रमुखनगराणि लाहोर, फैसलाबाद्, रावलपिण्डी, गुजरानवाला, मुलतान, लुधियाना, अमृतसर, सियालकोट, चण्डीगढ, शिमला, जालन्धर, गुरुग्रामः, बहावलपुरं च सन्ति ।

पञ्जाबीभाषा[सम्पादयतु]

पञ्जाबीभाषा हिन्द-आर्यभाषा अस्ति। या मूलरूपेण पाकिस्थानभारतदेशयोः लोकैः उद्यते । पञ्जाबी भाषायां ११३ प्रयुतम् मूलवक्ताः सन्ति। २०१७ जनगणनाया ८०.५ मूलवक्ताभिः सह पञ्जाबी भाषा पाकिस्थानदेशस्य लोकप्रिया भाषा अस्ति। २०१७ जनगणनायाः ३११ मूलवक्ताभिः सह भारतदेशस्य एकादशी लोकप्रिया भाषा अस्ति। पञ्जाबीभाषा न केवलं भारते अपितु कनाडा, यूनाइटेड् किङ्गडम्, अमेरिकादि प्राश्वात्य देशेषु अपि उद्यते । पाकिस्तानदेशे पञ्जाबीभाषां फारसी अरबीलिप्याः च आधारे काहमुखी वर्णमालाया: उपयोगं कृत्वा लिख्यते ।

पञ्जाबीवक्ताः

भारते पंजाबी भाषा गुरुमुखी वर्णमालायां लिख्यते। पञ्चाप-पञ्चाम्बु संस्कृतशब्दयो: एव पञ्जाब इति नाम जातम्। इंद नाम पञ्चनदीनां जलम् आश्रित्य कृतम्। अत एव पंचनदः अपि उच्यते। ऐतिहासिक पञ्जाब: अधुना भारतं पाकिस्थानम् अन्तरा विभाजितम् अस्ति। संस्कृतं राजकीय भाषा अस्ति। प्राकृत भाषा अन्येषां भाषाणां जननी अस्ति। पैशाची प्राकृत उत्तर-उत्तर पश्चिमे‌ च भारते उद्यते। पञ्जाबी भाषाया: विकासः एतया भाषया एव भवति। तत्पश्चात् उत्तरीयभारते पैशाचीप्राकृतेन शौरसेनीप्राकृतभाषाया: उदय अभवत् । पञ्जाबीभाषा देहलीनगरीतः इस्लामाबाद्-नगरतः उद्यते। माञ्झी उपभाषायाः प्रादुर्भाव: माञ्झाक्षेत्रे अभवत्। माञ्झा क्षेत्रस्य पूर्वमण्डलेषु अमृतसर: गुरुदासपुर पठानकोट तरण-तारण च अस्ति। द्वे क्षेत्रे लाहौर-अमृतसर स्तः। गुरुमुखीलिपिः राजकार्येषु विद्यालयेषु प्रयुक्ताः अस्ति। पञ्जाबीभाषा पाकिस्थानदेशे शाहमुखीलिप्याः उपयोगं कृत्वा लिख्यते। पञ्जाबीभाषा एका सम्मानदायका आनन्दवर्धिका भाषा अस्ति या न केवले भारते अपितु सम्पूर्ण विश्वे अपि उद्यते।

पञ्जाबस्य इतिहासः[सम्पादयतु]

भारतस्य पाकिस्थानस्य च पञ्जाबप्रदेशस्य विभिन्नैः आदिवासीसमुदायैः सह भारत-आर्यजनैः सह ऐतिहासिकः सांस्कृतिकः च सम्बन्धः अस्ति । मध्य एशियायाः मध्यपूर्वस्य च अनेकानाम् आक्रमणानां फलस्वरूपं अनेके जातीयसमूहाः धर्माः च पञ्जाबस्य सांस्कृतिकविरासतां निर्मान्ति । प्रागैतिहासिककाले दक्षिण एशियायाः प्राचीनतमासु संस्कृतासु एकः सिन्धु उपत्यका सभ्यता अस्मिन् प्रदेशे स्थिता आसीत् । गुरुनानकदेवस्य उपदेशेन १५, १६ शताब्द्यां भक्ति-आन्दोलनस्य गतिः प्राप्ता । सिक्खपन्थेन धार्मिकसामाजिक-आन्दोलनस्य जन्म अभवत्, यस्य उद्देश्यं मूलतः सामाजिक-धार्मिक-दोषाणां निवारणम् आसीत् । दशम गुरु गोविन्दसिंह जी ने सिक्खों को 'खालसा पंथ' के रूप में संगठित किया।

१९४७ विभाजनम्[सम्पादयतु]

१९४७ तमे वर्षे कृता परिभाषा ब्रिटानीयभारतस्य विघटनस्य सन्दर्भे पञ्जाबक्षेत्रस्य परिभाषां करोति, येन तत्कालीनस्य ब्रिटिशपञ्जाबप्रान्तस्य भारतपाकिस्तानयोः मध्ये विभाजनं जातम् । पाकिस्तानदेशे अधुना अस्मिन् प्रदेशे पञ्जाबप्रान्तः इस्लामाबादराजधानीप्रदेशः च अन्तर्भवति । भारते पञ्जाब, चण्डीगढ, हरियाणा, हिमाचलप्रदेशः च राज्याः अत्र समाविष्टाः सन्ति । १९४७ तमे वर्षे कृतपरिभाषायाः उपयोगेन पञ्जाब-देशस्य पश्चिमदिशि बलूचिस्तान-पश्तुनिस्तान-प्रदेशाः, उत्तरदिशि काश्मीर-प्रदेशाः, पूर्वदिशि हिन्दीमेखला, दक्षिणदिशि राजस्थान-सिन्ध-प्रदेशाः च सन्ति । तदनुसारं पञ्जाबप्रदेशः अतीव विविधः अस्ति, काङ्गरा-उपत्यकायाः ​​पर्वतात् आरभ्य समभूमिः-चोलिस्थान-मरुभूमिपर्यन्तं विस्तृतः अस्ति ।

उल्लेखाः[सम्पादयतु]

https://en.wikipedia.org/wiki/Punjabi_culture

https://en.wikipedia.org/wiki/Punjabi_festivals

"https://sa.wikipedia.org/w/index.php?title=पञ्जाब्&oldid=475111" इत्यस्माद् प्रतिप्राप्तम्