पञ्जाबप्रदेशः, पाकिस्थानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पञ्जाब

پنجاب
बादशाही मस्जिदः
नूर् प्रासादः
घटीगोपुरम्
Flag of पञ्जाब
Flag
Official seal of पञ्जाब
Seal
पाकिस्थाने पञ्जाबस्य स्थानम्
पाकिस्थाने पञ्जाबस्य स्थानम्
Coordinates: ३१°उत्तरदिक् ७२°पूर्वदिक् / 31°उत्तरदिक् 72°पूर्वदिक् / ३१; ७२निर्देशाङ्कः : ३१°उत्तरदिक् ७२°पूर्वदिक् / 31°उत्तरदिक् 72°पूर्वदिक् / ३१; ७२
देशः  Pakistan
संस्थापितम् १ जुलाई १९७०
राजधानी लाहोर
बृहत्तमं नगरम् लाहोर
Government
 • Type स्वशासितप्रदेशः सङ्घीयसर्वकारस्य अधीनम्
 • Body पञ्जाबसर्वकारः
 • राज्यपालः उमर् सर्फराज् चीमा
 • मुख्यमन्त्री हम्जा शाहबाज्[१]
 • मुख्यसचिवः कम्रान् अलि अफ्जल्[२]
 • विधानमण्डलम् प्रादेशिकसभा
 • उच्चन्यायालयः लाहोर उच्चन्यायालयः
Area
 • Total २०५३४४ km
Area rank द्वितीया
Population
 (२०१७)[३]
 • Total ११००१२४४२
 • Rank प्रथमा
 • Density ५४०/km
Time zone UTC+०५:०० (पा॰मा॰स॰)
ISO 3166 code PK-PB
मुख्यभाषा(ः)
उल्लेखनीय क्रीडादलाः लाहोर् क़लन्दर्स्
मुल्तान् सुल्तान्स्
लाहोर् लायन्स्
रावलपिण्डी रॅम्स्
सियालकोट् स्टॅलियन्स्
बहावलपुर् स्टॅग्स्
मुल्तान् टाइगर्स्
फ़ैसलाबाद् वूल्व्स्
मध्यपञ्जाब
दक्षिणपञ्जाब
मानवसंसाधनसूची (२०१९) ०.५९४ increase[४]
मध्यम
राष्ट्रसभायां पीठानि १८३
प्रदेशसभायां पीठानि ३७१[५]
विभागाः
मण्डलानि ३७
अनुमण्डलानि १४६
सङ्घपरिषद् ७६०२
Website www.punjab.gov.pk

पञ्जाबः (पञ्जाबी: پنجاب, ਪੰਜਾਬ) पाकिस्थानदेशे कश्चन प्रदेश: अस्‍ति । २०१७ पाकिस्थानस्य जनगणनानुसारम् अस्य जनसङ्ख्या प्रायः ११ कोटयः भवति । पाकिस्थानस्य चतुर्षु प्रदेषु अन्यतमम् अस्ति ।

पारराष्ट्रियप्रदेशस्य अधिकांशं भागं निर्माय, अस्य सीमा पाकिस्थानस्य सिन्ध, बलूचिस्थान, खैबर्पख्तूङ्ख्वा इत्यनयोः प्रदेशयोः, इस्लामाबाद् बहि:क्षेत्रे, पाकिस्थानप्रशासितः आजादकाश्मीरे च वर्तते । पञ्जाब, राजस्थान, जम्मूकाश्मीर इत्यादीनां भारतीयप्रदेशैः सह अस्य सीमाः अपि सन्ति । अस्य राजधानी लाहोर पाकिस्थानस्य सांस्कृतिक, ऐतिहासिक, आर्थिक विश्वनगरीयकेन्द्रं च अस्ति । यत्र देशस्य चलचित्र-उद्योगः अधिकांशः नव्यता-उद्योगः च आधारितः अस्ति ।[६][७] गुजराण्वाला, फैसलाबाद्, मुल्तानम्, रावलपिण्डी, सियालकोट अन्याः प्रमुखाः नगराणि सन्ति ।

पञ्जाबक्षेत्रं प्राचीनकालात् एव निवसति । २६०० ईपू कालस्य सिन्धुसभ्यता सर्वप्रथमं हडप्पा-नगरे आविष्कृता ।[८] संस्कृतमहाकाव्ये महाभारते पञ्जाबस्य वैशिष्ट्यं दृश्यते । अत्र वर्तते तक्षशिला यत् बहुभिः प्राचीनतमं विश्वविद्यालयं मन्यते तस्य स्थलम् ।[९][१०][११][१२][१३]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "GOVERNOR RESTORES USMAN BUZDAR-LED PUNJAB GOVT, REJECTS CM’S RESIGNATION". एआरवाई न्यूज़्. ३० अप्रिल २०२२. आह्रियत ३० अप्रिल २०२२. 
  2. "Punjab chief secretary directs timely utilisation of funds". बोल् न्यूज़्. १७ जनवरी २०२२. आह्रियत २० जनवरी २०२२. 
  3. 2017 Census Archived २०१७-१०-१५ at the Wayback Machine
  4. "Sub-national HDI - Area Database - Global Data Lab". hdi.globaldatalab.org (in आङ्ग्ल). आह्रियत ८ अगस्त २०२१. 
  5. "Provincial Assembly – Punjab". Archived from the original on १ फरवरी २००९.  Unknown parameter |df= ignored (help)
  6. "The pulse of Pakistan's growing fashion industry". The National (UAE). ११ दिसम्बर २०१३. Archived from the original on 17 August 2016. आह्रियत १४ जुलाई २०१६. 
  7. मलिक, अब्दुल्-रहमान्. "Bollywood to Lollywood" [बॉलिवूड् तः लॉलीवूड् यावत्]. The Guardian. Archived from the original on २६ अगस्त २०१६. आह्रियत १४ जुलाई २०१६. 
  8. Beck, Roger B. (१९९९). World History: Patterns of Interaction [विश्वेतिहासः- अन्तरक्रियायाः प्रतिमानाः]. Evanston, IL: मॅक्डॉगल् लिट्टेल्. ISBN 0-395-87274-X.  Unknown parameter |url-access= ignored (help)
  9. नीधम्, जोसेफ् (२००४). Within the Four Seas: The Dialogue of East and West [सागराभ्यंतरेभ्यश्चतुर्भि - पूर्वपश्चिमयोः संवादः]. Routledge. ISBN 0-415-36166-4. 
  10. कुल्के, हर्मन्न्; रोदर्मण्ड्, डिट्मार् (२००४). A History of India [भारतस्य एकः इतिहासः] (चतुर्थी ed.). रट्लेज्. ISBN 0-415-32919-1. "In the early centuries the centre of Buddhist scholarship was the University of Taxila." 
  11. Balakrishnan Muniapan, Junaid M. Shaikh (2007), "Lessons in corporate governance from Kautilya's Arthashastra in ancient India", World Review of Entrepreneurship, Management and Sustainable Development 3 (1):
    फलकम्:Blockquote
  12. Radha Kumud Mookerji (2nd ed. 1951; reprint 1989), Ancient Indian Education: Brahmanical and Buddhist (p. 478), Motilal Banarsidass Publ., फलकम्:ISBN:
    फलकम्:Blockquote
  13. Radha Kumud Mookerji (2nd ed. 1951; reprint 1989), Ancient Indian Education: Brahmanical and Buddhist (p. 479), Motilal Banarsidass Publ., फलकम्:ISBN:
    फलकम्:Blockquote