पाकिस्थानस्य प्रशासनिकविभागाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पाकिस्थानस्य प्रशासनिकविभागाः इति वाक्यांश उपराष्ट्रियप्रशासनिकविभागानाम् उल्लेखं करोति ये पाकिस्थानस्य प्रशासने भूमिकां निर्वहन्ति । देशश्चतुर्भिः प्रदेशैः - खैबर्पख्तूङ्ख्वा, पञ्जाब, बलूचिस्थान, सिन्ध एकं सङ्घीयक्षेत्रं च - इस्लामाबाद् युक्तः । तदतिरिक्तं पाकिस्थानदेशः विवादित काश्मीरक्षेत्रे स्वायत्तप्रदेशद्वयं च प्रशासति - आजादकाश्मीरं गिलगित-बाल्टिस्थानं च ।

शासनस्य स्तराः[सम्पादयतु]

अधोलिखिते चित्रे षट् शासनस्तराः वर्णिताः सन्ति -

देशः
(यथा- पाकिस्थानम्)
प्रदेशः
(यथा- पञ्जाबप्रदेशः)
विभागः
(यथा- रावलपिण्डी विभागः)
मण्डलम्
(यथा- झेलम मण्डलम्)
अनुमण्डलम्
(यथा- सोहावा अनुमण्डलम्)
सङ्घपरिषद्
(यथा- दोमेली सङ्घपरिषद्)

वर्तमान प्रशासनिकविभागाः[सम्पादयतु]

नामः (संस्कृतम्) नामः (हिन्दुस्थानी) संक्षेपः राजधानी द्वितीयं बृहत्तमं नगरम् लाञ्छनम् ध्वजः मानचित्रम् मानचित्रचिह्नम् जनसङ्ख्या
(२०१७)
क्षेत्रफलम्
(किमी)[१]
घनत्वम्
(प्रति किमी)
आजादजम्मूकाश्मीरम्[२] آزاد جموں و کشمیر AJK मुझफ्फराबाद् मिरपुरम् State Seal of Azad Jammu and Kashmir (Pakistan).png Flag of Azad Kashmir.svg Azad Kashmir in Pakistan (claims hatched).svg ४०,४५,३६६ १३,२९७ २२३.५५
बलूचिस्थानम् بلوچستان BL क्वेट्टा खुज्दारम् Coat of arms of Balochistan.svg Flag of Balochistan.svg Balochistan in Pakistan (claims hatched).svg १,२३,४४,४०८ ३४७,१९० ३७.९१
गिलगित-बाल्टिस्थानम्[२] گلگت بلتستان GB गिलगित स्कर्दू सञ्चिका:Gilgit Baltistan Government Logo.svg सञ्चिका:Flag of Gilgit-Baltistan.svg Gilgit-Baltistan in Pakistan (de-facto + wo Glacier) (claims hatched).svg 1१२,४९,००० ६४,८१७ २६
इस्लामाबाद् राजधानीप्रदेशः اسلام آباد دار الحکومت ICT इस्लामाबाद् न लभ्यते न लभ्यते न लभ्यते Islamabad Capital Territory in Pakistan (special marker) (claims hatched).svg २०,०६,५७२ ९०६ १,२७१.३८
खैबर्पख्तूङ्ख्वा خیبرپختونخوا KP पेशावरम् मर्दान् Coat of arms of Khyber Pakhtunkhwa.svg Flag of Khyber Pakhtunkhwa.svg Khyber Pakhtunkhwa in Pakistan (claims hatched).svg ३,५५,२५,२०७ १,०१,७४१ ३४९.१७
पञ्जाब پنجاب PJ लाहोर फैसलाबाद् Coat of arms of Punjab.svg Flag of Punjab.svg Punjab in Pakistan (claims hatched).svg ११,००,१२,४४२ २,०५,३४४ ५३५.७४
सिन्ध سندھ SN कराची हैदराबाद् Coat of arms of Sindh Province.svg Flag of Sindh.svg Sindh in Pakistan (claims hatched).svg ४,७८,८६,०५१ १,४०,९१४ ३,३९.८२
पाकिस्थानम् پاکستان PAK इस्लामाबाद् State emblem of Pakistan.svg Flag of Pakistan.svg Pakistan adm location map.svg २१,४२,६१,४०९ ८,७४,२०९ २२३.७९

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Area, Population, Density and Urban/Rural Proportion by Administrative Units". Population Census Organization, Government of Pakistan. Archived from the original on २२ दिसम्बर २०१०. 
  2. २.० २.१ भारतेन सह विवादितम्।