इन्द्रियार्थेषु वैराग्यम्...
श्लोकः[सम्पादयतु]
![]() | अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |

- इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
- जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः[सम्पादयतु]
इन्द्रियार्थेषु वैराग्यम् अनहङ्कारः एव च जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥
अन्वयः[सम्पादयतु]
अग्रिमश्लोकः द्रष्टव्यः ।
शब्दार्थः[सम्पादयतु]
अग्रिमश्लोकः द्रष्टव्यः ।
अर्थः[सम्पादयतु]
अग्रिमश्लोकः द्रष्टव्यः ।
श्लोकविशेषः[सम्पादयतु]
ज्ञानस्य लक्षणम् श्लोकपञ्चकेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।