इब्रहिम् अल्काज़्ई

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

[१]</ref> https://en.wikipedia.org/wiki/Ebrahim_Alkazi

इब्राहीम अलकाजी  भारतीय-नाट्यशालायाः निर्देशकः, नाटकस्य आचार्यः च। एषः पुणेनगरे जातः। १९२५ तमे वर्षे अक्तुबर-मासस्य १८ दिनाङ्के जनीम् अलभत। एषः विन्सेन्ट् प्रौढशालायाः अनन्तरम् ज्जाविएर्-विद्यालये कृतवान्।

सः देहली-राज्यस्य "नेशनल स्कूल् आफ् ड्राम"-विद्यालयस्य निर्देशकः अस्ति। सः आङ्ग्लभाषां, अरबीभाषां, मराठीभाषां, गुजरातीभाषां च जानाति। एषः तस्य भार्यया सह "आर्ट् हेरिटेज् ग्यालरि" देहलीराज्ये प्रास्थापयत् ।

एषः तस्य जीवने पञ्चाशत् अधिक्रुत्य रूपकाणि कल्पितवान्।गिरिश् कार्नडस्य "तुग्लक़्", मोहन् राकेशस्य "अशद् का एक् दिन्", दरम्विर् भारत्याः "अन्द युग्" च अन्यतमः।तस्य कश्चित् रूपकाणि आङ्ग्लभाषायाम् अपि योजितः।

सः कठोर अनुशास्तृ च अस्ति।तस्य आदर्शः प्रभावकः अपि अस्ति।सः कला तद्विज्ञः सङ्ग्राहकः मञ्चकस्य प्रभुः च भवति।एषः पद्मश्री , पद्मभूषण,पद्मविभूषण च प्रशस्तिना पुरस्क्रुतः।

  1. <ref>Wikipedia,spokensanskrit.org
"https://sa.wikipedia.org/w/index.php?title=इब्रहिम्_अल्काज़्ई&oldid=482360" इत्यस्माद् प्रतिप्राप्तम्