प्रयागराज मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(इलाहाबादमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

प्रयागराजविभागः पूर्वं इलाहाबादविभागः इति नाम्ना प्रसिद्धः भारतस्य उत्तरप्रदेशराज्यस्य प्रशासनिकैककम् अस्ति।

२००० तमे वर्षे यदा उत्तरप्रदेशस्य उत्तरप्रदेशस्य उत्तरक्षेत्रेभ्यः बहिः उत्तराञ्चलस्य निर्माणं कृत्वा पुनर्गठनं जातम् तदा प्रयागराजविभागस्य मण्डलस्य च मुख्यतया पुनर्गठनं अपि अभवत् प्रयागराजप्रभागस्य इटावा, फर्रुखाबाद, कानपुरमण्डलम् पृथक् कानपुरविभागं कृतम्। प्रयागराजमण्डलस्य पश्चिमक्षेत्राणां भागाः कौशाम्बी इति नूतनमण्डलस्य निर्माणार्थं उत्कीर्णाः अभवन्। तस्मिन् एव काले अवधदेशे पतति प्रतापगढमण्डलम् प्रयागराजविभागे समावेशितम्।

२००० तमे वर्षात् प्रयागराजविभागे निम्नलिखितमण्डलानि सन्ति:-

  • प्रयागराज जनपद
  • फतेहपुर जनपद
  • कौशाम्बी जनपद
  • प्रतापगढ़ जनपद

२००० तमे वर्षात् पूर्वं प्रयागराजविभागे निम्नदोआबस्य सर्वाणि मण्डलानि आसन्:-

  • प्रयागराज जनपद
  • इटावा जनपद
  • फर्रुखाबाद जनपद
  • फतेहपुर जनपद
  • कानपुर जनपद

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रयागराज_मण्डलम्&oldid=478051" इत्यस्माद् प्रतिप्राप्तम्