उशीनरः
Jump to navigation
Jump to search
उशीनरः | |
---|---|
![]() उशीनरः चित्रः |
सः यादवकुलस्य राजा आसीत् । उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तितः - भारतम् । अनुराजकुले जातः भोजदेशं शसास च । ययातिराजपुत्रीं माधवीं पर्यणैषीत् । अनयोः शिबिः नाम पुत्रो जज्ञे । अतः शिबिचक्रवर्ती उशीनरस्य पुत्रः औशीनरः इति कथ्यते ।
यादवकुलम् | मनु · इला · पुरुरवस् · आयु · नहुष · ययाति · यदु क्रोष्टु · वृजिनिवन्त् · स्वाहि · रुशद्गु · चित्ररथ · शशबिन्दु · पृथुश्रवस् · अन्तर · सुयज्ञ · उशीनरः · शिनेयु · मरुत्त · कम्बलबर्हिस् · रुक्मकवच · परावृत् · ज्यामघ · विदर्भ · क्रथभीम · कुन्ति · धृष्ट · निर्वृति · विदूरथ · दशार्ह · व्योमन् · जीमूत विकृति · भीमरथ · रथवर · दशरथ एकादशरथ · शकुनि · करम्भ · देवरात · देवक्षत्र · देवन · मधु · पुरुवश · पुरुद्वन्त · जन्तु · सत्वन्त् · भीम · अन्धक · कुकुर · वृष्णि · कपोतरोमन · विलोमन् · नल · अभिजित् · पुनर्वसु · उग्रसेन · कंस · कृष्णः · शाम्ब |
---|