ऐ. एम्. विजयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
I.M. Vijayan

Vijayan in 2017
व्यक्तिगतविवरणानि
पूर्णनामInivalappil Mani Vijayan
जन्म (१९६९-२-२) २५ १९६९ (आयुः ५४)
जन्मस्थानम्Thrissur, Kerala, India
औन्नत्यम्१.८० m (५ ft 11 in)
क्रीडास्थानम्Striker
वरिष्ठकर्मजीवनम्*
वर्षम्दलम्उपस्थितिः(गोल्)
1987–1991Kerala Police(33)
1991–1992Mohun Bagan(27)
1992–1993Kerala Police(30)
1993–1994Mohun Bagan55(18)
1994–1997JCT Mills Phagwara44(19)
1997–1998FC Kochin50(24)
1998–1999Mohun Bagan33(15)
1999–2001FC Kochin47(22)
2001–2002East Bengal Club18(19)
2002–2004JCT34(10)
2004–2005Churchill Brothers16(22)
2005–2006East Bengal Club41(11)
आहत्य284(142)
राष्ट्रियदलम्
1992–2003India71(34)
* वृत्तिविषयक-क्लब् मध्ये उपस्थितिः तथा गोल् संख्या

केवलं प्रादेशिक लीग्-निमित्तं गणना कृता।

† उपस्थितिः(गोल् संख्या)।

ऐ एम् विजयः अथवा अयनिवलप्पिल मणि विजयः (जन्म: अप्रैल २५, १९६९ ) भारतीय फुटबॉल-क्रीडायाः प्रमुखः क्रीडकः अस्ति । केरलदेशे जन्म प्राप्य सः सर्वाधिकं प्रसिद्धः फुटबॉलक्रीडकः अपि अस्ति | [१] १९९९ तमे वर्षे SAFF-क्रीडायां भूटान-विरुद्धं द्वादशसेकेण्ड्-मध्ये सः गोलं कृतवान्, द्रुततम-गोलकारस्य अन्तर्राष्ट्रीय-अभिलेखं धारयन्, अनेकवारं पुरस्कारं च प्राप्तवान् मुख्यतया अग्रपङ्क्तौ क्रीडन् विजयनः मध्यक्षेत्रस्य रूपेण अपि उत्कृष्टतां प्राप्तवान् अस्ति ।

जीवनरेखा[सम्पादयतु]

विजयनस्य जन्म १९६९ तमे वर्षे एप्रिलमासस्य २५ दिनाङ्के त्रिशूर् - नगरे अभवत् | माता-पिता स्वर्गीय अयानिवालपिल मणि एवं कोचम्मू थे। तस्य बीजू नाम अग्रजः अपि अस्ति । यौवनकाले सः स्थानीयनगरपालिकाक्रीडाङ्गणे फुटबॉलक्रीडायाः समये शीतलपेयविक्रयणं कृत्वा जीवनयापनं कृतवान् [२], विद्यालयस्य शिक्षणं च बाधितवान् [३]

फुटबॉलक्रीडकः[सम्पादयतु]

विजयनस्य पादकन्दुकक्षेत्रे असाधारणं प्रदर्शनं तस्य जीवनस्य मार्गं परिवर्तयति स्म । सः १८ वर्षे केरलपुलिसपदकदलस्य सदस्यः अभवत् । एषः समयः आसीत् यदा भारतीयपदकक्रीडायां पुलिसदलः एकः बलः आसीत्, फेडरेशनकपसहितं उपाधिं प्राप्तवान् ।

तस्य फुटबॉलक्रीडायाः अनुरागः आसीत्, तथा च कथञ्चित् केरलस्य तत्कालीनस्य डीजीपी एम.के. जोसेफ् यः १७ वर्षे केरलपुलिसपदकक्रीडासङ्घस्य चयनं कृतवान् । विजयनः क्विलोन् नेशनल्स् १९८७ इत्यस्मिन् केरलपुलिसस्य कृते शानदारं प्रदर्शनं कृतवान्, अपि च स्वस्य निर्दोषकौशलेन, अत्यन्तं आक्रामकक्रीडाशैल्या च राष्ट्रियफुटबॉलभ्रातृसङ्घं अतीव शीघ्रमेव प्रभावितं कर्तुं समर्थः अभवत् सः १९९१ पर्यन्तं केरलपुलिसस्य कृते क्रीडति स्म ।ततः सः मोहुनबागान् इत्यत्र सम्मिलितः, ततः १९९२ तमे वर्षे केरलपुलिसस्य कृते पुनः आगत्य ततः परं एव अग्रिमे वर्षे एव क्लबे द्वितीयं कालं यावत् मोहुनबागान् इति क्रीडासङ्घं प्रति स्विच् अभवत् १९९४ तमे वर्षे सः जेसीटी मिल्स् फाग्वारा-संस्थायां सम्मिलितः, १९९७ तमे वर्षे यावत् ३ वर्षाणि अपि तेषां समीपे एव स्थितवान्, यदा सः जेसीटी-नगरं त्यक्त्वा एफसी-कोचिन्-संस्थायां सम्मिलितवान् । क्लब-सङ्गठने एकवर्षीयं कार्यकालं व्यतीतवान् सः १९९८ तमे वर्षे पुनः एकवारं मोहुनबागान्-नगरं गतः, क्लब-सङ्गठने तृतीयं कालम्, ततः १९९९ तमे वर्षे एफसी-कोचिन्-नगरं प्रत्यागतवान्

अहम्‌। म. पलाक्कड नूरानी फुटबॉल स्टेडियम उद्घाटन मे विजयन एवं भूटिया

केरलसर्वकारेण विजयनस्य पुलिसबलस्य कार्यं प्राप्तुं आधिकारिकनियमेषु शिथिलीकरणं कृतम् आसीत् । विजयनः पुलिसदले चतुर्थे वर्षे कोलकाता-विशालकायेन मोहुनबागनेन अधिग्रहीतवान् । जे. ग. टी. मिल्स फगवारा , F. . विजयनः भारतस्य प्रसिद्धेषु फुटबॉलक्लबेषु C Cochin, East Bengal, Churchill Brothers इत्यादिषु क्रीडितः अस्ति |

विजयः १९९२ तमे वर्षे भारतीयराष्ट्रीयदले सम्मिलितः अभवत्, भारतस्य कृते ७९ अन्तर्राष्ट्रीयक्रीडाः अपि अकरोत् । ३९ गोलानि कृतवान् । सः २००३ तमे वर्षे आफ्रो-एशिया-क्रीडायां चतुर्भिः गोलैः सर्वोच्चस्कोररः आसीत् ।

अम्तर्देशीय प्रकटनम्[सम्पादयतु]

विजयः १९९२ तमे वर्षे अन्तर्राष्ट्रीयफुटबॉलक्रीडायां पदार्पणं कृतवान् तथा च नेहरू कप, प्री-ओलम्पिक, FIFA विश्वक्वालिफायर, SAFF चॅम्पियनशिप तथा [[दक्षिण एशियाई क्रीडाः|SAF Games]. विजयनः भैचुङ्ग भुटियाभारतीय-फुटबॉल-दलः इत्यनेन दृष्टासु घातक-अग्रे-रेखासु एकं निर्मितवन्तौ, अन्तर्राष्ट्रीय-प्रतियोगितासु विविधानि महत्त्वपूर्णानि गोलानि कर्तुं च दलस्य साहाय्यं कृतवन्तौ विजयः १९९९ तमे वर्षे दक्षिण-एशिया-फुटबॉल-सङ्घ-कप विजयी भारतीय-दलस्य भागः आसीत्, प्रतियोगितायाः कालखण्डे क्रीडायाः इतिहासे द्रुततमानां अन्तर्राष्ट्रीय-गोलानां मध्ये एकं गोलं कृतवान्, भूटान विरुद्धं जालं प्रहारं कृतवान् । ] केवलं १२ सेकण्डस्य अनन्तरं।[४] सः २००३ तमे वर्षे भारते आयोजिते Afro-Asian Games स्पर्धायां चतुर्भिः गोलैः शीर्षस्कोररः अपि अभवत् । विजयनः 2003 तमस्य वर्षस्य आफ्रो-एशियाई गेम्स्]] इत्यस्य अनन्तरं अन्तर्राष्ट्रीय-फुटबॉल-क्रीडायाः औपचारिकरूपेण निवृत्तः अभवत् ।

चलचित्रवृत्तिः[सम्पादयतु]

कालाहिरन (कालाहिरण) (black deer)विजयस्य फुटबॉल-वृत्तेः आधारेण निर्मितं लघुचलच्चित्रम् अस्ति । तदनन्तरं विजयनः चलच्चित्र-अभिनयक्षेत्रे अपि प्रविष्टवान् । विजयनस्य चलच्चित्रस्य पदार्पणं जयराजेन निर्देशितेन शान्तम् इति चलच्चित्रेण सह आसीत् । ततः सः नवोदितस्य विनोदस्य निर्देशने Quotation इति चलच्चित्रे अभिनयं कृतवान् | अस्मिन् चलच्चित्रे , सी. यः विजयेन सह केरलपुलिसदले क्रीडति स्म । वि. पापचन् अपि अभिनयम् अकरोत् ।

पुरस्कारः[सम्पादयतु]

  • २००३ तमे वर्षे क्रीडकानां कृते प्रदत्तः सर्वोच्चः सम्मानः अर्जुनपुरस्कारः प्राप्तः ।

फुटबॉल अकादमी[सम्पादयतु]

विजयनस्य फुटबॉल-अकादमी स्वस्य मूलदेशे त्रिशूर्-नगरे फुटबॉल-प्रतिभां अन्वेष्टुं प्रशिक्षितुं च कार्यं आरब्धवती अस्ति । विजयन-अकादमीयाः कृते आवश्यकी राजधानी प्रदर्शनी-प्रतियोगितानां आयोजनेन संगृहीतवती यस्मिन् चलच्चित्र-नटाः अन्ये च पङ्क्तिं कृतवन्तः ।

अधिकारपदानि[सम्पादयतु]

  • सः २०१५ तमस्य वर्षस्य अक्टोबर्-मासे केन्द्रीयक्रीडापरिषदः सदस्यः अभवत् । [५]

अवलम्बाः[सम्पादयतु]

  1. K. John, Binoo (2 February 1998). "With over Rs 1 cr as prize money for Philips League, local clubs sign up foreign players". www.indiatoday.in. India Today. Archived from the original on 1 February 2022. आह्रियत 1 February 2022. 
  2. "The legend who sold soda bottles – A Tribute to I.M.Vijayan". Sportskeeda. 13 July 2012. Archived from the original on 12 June 2018. आह्रियत 11 June 2018. 
  3. K. John, Binoo (2 February 1998). "With over Rs 1 cr as prize money for Philips League, local clubs sign up foreign players". www.indiatoday.in. India Today. Archived from the original on 1 February 2022. आह्रियत 1 February 2022. 
  4. - fastest-international-goals "१३ सेकेण्ड् अथवा तस्मात् न्यूनेषु गतः: सर्वाधिकं द्रुततमाः अन्तर्राष्ट्रीयलक्ष्याः". ESPN FC. Archived from less -the-fastest-international-goals the original on २० अक्टोबर २०२०.  Unknown parameter |url-status= ignored (help); Unknown parameter |access-date= ignored (help); Unknown parameter |तिथिः= ignored (help)
  5. http://www.firstpost.com/sports/vk-malhotra-named-head-of-all-india-council-of-sports-tendulkar-anand-to-be-members-2475158.html
"https://sa.wikipedia.org/w/index.php?title=ऐ._एम्._विजयः&oldid=477506" इत्यस्माद् प्रतिप्राप्तम्