ओलिम्पियाड्-चतुरङ्गप्रतियोगिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चतुरङ्ग-ओलिम्पियाड्
२००२ वर्षस्य अक्तुबरमासे ब्लेड्-नगरे आयोजितम् ३५तमी चतुरङ्ग-ओलिम्पियाड् इति
आवृत्तिः द्विवार्षिकी
स्थानम् विविधाः
उद्घाटनम् १९२४ (१९२४)
शैली क्रीडावृत्तम्
by अन्तराष्ट्रियचतुरङ्गमहासङ्घः (FIDE)

चतुरङ्ग-ओलिम्पियाड् (आङ्ग्ल: Chess Olympiad) द्विवार्षिकी चतुरङ्गप्रतियोगिता अस्ति यस्मिन् विश्वस्य राष्ट्राणां लीलायितदलाः स्पर्धन्ते । फाइड् (FIDE) इति प्रतियोगितायाः आयोजनं कृत्वा आयोजकराष्ट्रस्य चयनं करोति । कोविड्-१९ सर्व्वव्यापकरोगमध्ये फाइड् इत्यनेन २०२०-२०२१ तमवर्षयोः जालाधारितचतुरङ्ग-ओलिम्पियाड् इति कार्यक्रमः आयोजितः, यत्र द्रुतगत्या समयनियन्त्रणेन क्रीडकानां जालाधारिततुलनं (Online rating) प्रभावितम् अभवत् ।

फाइड् इत्यस्य दलविजेतात्वस्य कृते "चतुरङ्ग-ओलिम्पियाड्" इति नाम्नः प्रयोगम् ऐतिहासिकमूलस्य अस्ति तथैव ओलिम्पिक्-क्रीडायाः सह कोऽपि सम्बन्धः नास्ति इति तात्पर्यम् अस्ति ।

स्वतन्त्रखण्डे सर्वश्रेष्ठव्यक्तिगतपरिणामाः[सम्पादयतु]

श्रेणी
क्रीडकः देशः Ol. महाधिपतयः (Gms.) + = % कीर्तिमुद्राः कीर्तिमुद्रानां सङ्ख्या
मिखैल् ताल् Soviet Union सोवियतसङ्घः १०१  ६५ ३४ ८१.२ ५ – २ – ०
अनातोली कार्पोव्  Soviet Union ६८ ४३ २३ ८०.१ ३ – २ – ०
ताग्रन् पेत्रोसियान्  Soviet Union १० १२९ ७८ ५० ७९.८ ६ – ० – ०
आइजेक् कश्दान्  USA ७९ ५२ २२ ७९.७ २ – १ – २
वासिली स्मिस्लोव्  Soviet Union ११३ ६९ ४२ ७९.६ ४ – २ – २
देविद् ब्रोन्स्तीन्  Soviet Union ४९ ३० १८ ७९.६ ३ – १ – ०
गॅरी कास्परोव्  Soviet Union (४) /  Russia (४) ८२ ५० २९ ७८.७ ३ – १ – २
अलेक्स्जेण्डर् अलेखीन्  France ७२ ४३ २७ ७८.५ २ – २ – ०
मिलन् मतुलोविक् फलकम्:Country data Yugoslavia ७८ ४६ २८ ७६.९ १ – २ – ०
१० पॉल् केरेस् फलकम्:Country data Estonia (३) /  Soviet Union (७) १० १४१ ८५ ४४ १२ ७५.९ ५ – १ – १
११ एफिम् गेल्लर्  Soviet Union ७६ ४६ २३ ७५.६ ३ – ३ – ०
१२ जेम्स् टार्जन्  USA ५१ ३२ १३ ७५.५ २ – १ – ०
१३ ‌ बॉबी फिशर्  USA ६५ ४० १८ ७५.४ ० – २ – १
१४ मिखाइल् बोत्विन्निक्  Soviet Union ७३ ३९ ७४.७ २ – १ – २
१५ सेर्गे कर्जाकीन्  Ukraine (३) /  Russia (५) ४७  24 २२ ७४.७ २ – ० – १
१६ सोलो फ्लोह्र्  Czechoslovakia ८२ ४६ २८ ७३.२ २ – १ – १
१९६० ओलिम्पियाड्-प्रतियोगितायां फिशर्-ताल्-महोदयौ

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]