चतुरङ्गक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चतुरङ्गक्रीडा
A selection of black and white chess pieces on a chequered surface.
चतुरङ्गक्रीडायाः पदातयः (वामतः दक्षिणम्): श्वेतः राजा, कृष्णः हस्तिः, कृष्णः सेनापति, श्वेतः पदातिः, कृष्णः अश्वः, श्वेतः रथश्च
सक्रियवर्षाणि षष्ठशताब्दीतः अद्यावधि
सम्प्रदायाः पट्टक्रीडा (Board game)
अमूर्तरचनाक्रीडा
क्रीडालवः
आयोजनावधिः क्षणमेकम्
क्रीडासमयः सामान्यक्रीडाः १०-६० निमेषेषु समाप्यते; स्पर्धाः १० निमेषतः ६ घण्टाधिकः
यादृच्छिकावसरः न कोपि
कौशलानि चतुरङ्गरचना, चतुरङ्गकौशलानि

चतुरङ्गक्रीडा(Chess) एका बहुप्रसिद्धा पारम्परिकक्रीडा वर्तते ।

चतुरङ्गक्रीडा द्वन्द्वक्रीडा वर्तते । एषा क्रीडा शारिपट्टे (Chess board) क्रीडन्ति । अस्मिन् शारिपट्टे ६४ समचतुरस्राः वर्तन्ते । एतादृशाः समचतुरस्राः एकस्मिन् पङ्क्तौ अष्ट योजितं वर्तते । आहत्य अष्टपङ्क्तयः वर्तन्ते । अत्र प्रत्येकस्य क्रीडकस्य सविधे १६ पदातयः भवन्ति । तेषां नामानि अधः निर्धिष्टवत् सन्ति,

पदातीनां नाम पदातीनां संख्या
राजा
सेनापति
रथः
अश्वः
हस्तिः
पदातिः

चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति, तदानीं स्पर्धी विजेता भवति तथा च क्रीडायाः समाप्तिः भवति । चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति तादृशस्थितिम् आङ्ग्लभाषायां चेक्मेट् (Checkmate) इत्युच्यते ।
चतुरङ्गक्रीडायां रुचिः जगति प्रायः सर्वेषां वर्तते । अस्य क्रीडायाः स्पर्धा विभिन्नस्तरेषु भवति । तेषां नामानि एवं भवति,

  • विश्वचतुरङ्गविजेता
  • विश्वमहिला्चतुरङ्गविजेत्री
  • विश्वबालकानां चतुरङ्गविजेता
  • विश्वज्येष्ठानां चतुरङ्गविजेता
  • विश्वदूरस्थचतुरङ्गविजेता
  • विश्वसङ्गणकचतुरङ्गविजेता

चतुरङ्गक्रीडायाः मान्यता विश्वओलम्पिक् समितिः एवं विश्वचदुरङ्गसंस्थायाः वर्तते । चतुरङ्गक्रीडायां विभिन्नप्रकाराः वर्तन्ते ।

इतिहासः[सम्पादयतु]

अस्याः क्रीडायाः प्रारम्भः गुप्तसाम्राज्यस्य काले अभवत् । तदानीमेव तस्य नाम चतुरङ्गम् इति आसीत् । तस्मिन् काले पदातीनां नामानि अश्वः,रथः,हस्तिः आसन् । कालान्तरे नैट्(knight),बिशप्(bishop),रूक्(rook) इति नामानि व्यवहारे आगतानि । ६०० तमे वर्षे पारस्यदेशे एषा क्रीडा आसीत् इत्यस्मिन् विषये साक्षाधाराः लभ्यन्ते । तस्मिन् काले चत्रङ्ग् इति चतुरङ्गक्रीडायाः नाम आसीत् । चत्रङ्ग् इति नामोल्लेखः पर्शिया अथवा इरान्-देशस्य त्रिषु प्रणयमाहाकाव्येषु श्रूयते । ६३३ तमात् वर्षादारभ्य ६४४ तमस्य वर्षस्य काले पारस्य देशः इस्लाम्-धर्मस्य शासनाधीने आसीत् । तस्मिन् काले चत्रङ्ग् इत्यस्य शत्रञ्ज् इति नामान्तरम् अभवत् । स्पेन्-देशे शत्रञ्ज् इत्यस्य अखेद्रेज़्(ajedrez) इति उच्चारणम् । पोर्चुगीस् भाषायां सद्रेज़्(xadrez) इति उच्चारणम् । ग्रीक् भाषायां ज़द्रिकियान्(zatrikion) इति उच्चारणम् । परन्तु इतरस्मिन् युरोप् प्रदेशे आङ्ग्लपदं चेक् इत्यस्मात् चेस् इति उच्चारणं व्यवहारे आगतम् । १३ शतके ताळपत्रे अस्याः क्रीडायाः विषये उल्लेखः लभ्यते । अस्य क्रीडायाः आरम्भः चीनादेशस्य ज़्याङ्कि क्रीडातः इत्यपि श्रूयते ।
प्रथमविश्वविजेता विल्हेम् स्टैनेट्स् १८८६ तमे वर्षे अभवत् । वर्तमानकाले चतुरङ्गविश्वविजेता म्याग्नस् कार्ल्सनः वर्तते । १९९७ तमे वर्षे प्रथमवारं विश्वचतुरङ्गविजेताक्रीडा डीप् ब्लू इति सङ्गणकस्य साहाय्येन सङ्गणकद्वारा क्रीडायाः स्पर्धा आरब्धा ।

चित्रमुद्रिका[सम्पादयतु]

चित्रवीथिका[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चतुरङ्गक्रीडा&oldid=458783" इत्यस्माद् प्रतिप्राप्तम्