ओसामा बिन् लाडेन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Osama bin Laden
أسامة بن محمد بن عوض بن لادن
bin Laden c. 1997
1st General Emir of Al-Qaeda
In office
1988 – May 2, 2011
Preceded by Position Created
Succeeded by Ayman al-Zawahiri
Co-founder of Al-Qaeda (With Abdullah Azzam and Ayman al-Zawahiri)
In office
1988–1989
Preceded by Position created
Succeeded by Position abolished
Co-founder of Maktab al-Khidamat
In office
1984–1988
Preceded by Position created
Succeeded by Position abolished
व्यैय्यक्तिकसूचना
Born Usama bin Mohammed bin Awad bin Laden
(१९५७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-१०)१०, १९५७
Riyadh, Saudi Arabia
Died २, २०११(२०११-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-०२) (आयुः ५४)
Abbottabad, Pakistan
Cause of death Ballistic trauma
Nationality Saudi Arabian (1957–1994)
Stateless (1994–2011)[१]
Height फलकम्:Infobox person/height
Spouse(s) Najwa Ghanhem
Khadijah Sharif
Khairiah Sabar
Siham Sabar
Amal Ahmed al-Sadah
Children 20 to 26
Military service
Allegiance

Maktab al-Khidamat (1984–1988)

Al-Qaeda (1988–2011)
Years of service 1984–May 2, 2011
Rank General Emir of the Al-Qaeda
Battles/wars

Soviet War

Global War on Terrorism

ओसामा बिन् लाडेन्

ओसामा बिन् महोम्मद बिन् अवद् बिन् लाडेन् ( मार्च १०, १९५७ तः मे २, २०११ ) एषः सौदि अरेबियायाः धनिकस्य बिन् लाडेन् कुटुम्बस्य सदस्यः । जिहादिभयोत्पादकसङ्गटनस्य अल्खैदस्य संस्थापकः । अमेरिकसंयुक्तसंस्थाने सप्टंबर ११, २०११ तमे दिनाङ्के प्रचलितस्य आक्रमणस्य उत्तरदायी एषः एव । अनेकेषां सैन्यानामुपरि नागरिकाणामुपरि च आक्रमणं बिन् लाडेन् कृतवान् ।

जननम्, विद्याभ्यासः, अग्रिमं जीवनञ्च[सम्पादयतु]

पिता महम्मद् लाडेन्, माता ह्मीदा अल् अत्तान् । एतयोः एकः एव पुत्रः ओसामा बिन् लाडेन् । महम्मद् बिन् लाडेनस्य दशमी पत्नी ह्मीदा । एषा १०-०३-१९५७ तमे वर्षे ओसामा बिन् लाडेनस्य जन्म दत्तवती । एषा सिरिया देशस्य डमास्कस् नगरस्य अलावि जनाङ्गस्य महिला । ओसामः १९६८ तः १९७६ पर्यन्तं जेड्डाग्रामस्य ’ अल् नगेर् मादरि आदशां शालायां विद्यार्जनं कृतवान् । ७० दशके अन्तिमभागे ’ किङ्ग अब्दुल् अझीज् विश्वविद्यालये अर्थशास्त्रे प्रशासननिर्वहणे च पदवीं प्राप्तुं महाविद्यालयं प्रविष्टवान् । महाविद्यालयस्य शिक्षणानन्तरं स्वकुटुम्बस्य उद्योगे निरतः भवेयम्- इति चिन्तनम् आसीत् ।

हमिद् मिर् इति पत्रकर्त्रासह ओसामा बिन् लाडेन्

बिन् लाडेनस्य स्वभावः[सम्पादयतु]

एषः मितभाषी, कविमनस्कः, भावजीवी, अन्तर्मुखी । एतस्य इस्लां धार्मिकग्रन्थेषु तीव्रासक्तिः आसीत् । महाविद्यालये इस्लां धर्मस्य पाठकः महमद् कुतुबः आसीत् । कुतुबस्य प्रभावः एतस्योपरि महान् जातः । एषः कुतुबः उग्रवादिनां निकटवर्ती आसीत् । " मुस्लिं ब्रदरहुड " एकं मूलभूतवादि सङ्घटनम् । तस्य कार्यकतारौ सय्यद् कुतुबः, अब्दुल् अजमश्च । एतयोः निकटवर्ती महमद् कुतुबः स्वशिष्यस्य ओसामस्य विषयम् अब्दुल् अजामम् उक्तवान् । एवम् अजामस्य परिचयं प्रप्य ओसाममः बहुकालं धर्मादिविषये चर्चाम् अजामेन सह करोति स्म । चर्चायां बहूनि दिनानि व्यतीतानि । परीक्षा समीपे आगता परन्तु सज्जता न जाता । अकृतपरिश्रमः ओसाम विद्यालयं त्यक्त्वा बहिर्गतवान् ।

लाडेनस्य मरणोत्तरस्य इच्छापत्रम्[सम्पादयतु]

लाडेनः महान् उग्रवादी चेदपि स्वस्य पुत्रान्, एतस्मिन् कार्ये भागिनः न स्युः इति स्पष्टम् उल्लिखितवान् । तत्सः स्वजीवने पालितवानपि । स्वकीये निरन्तरकार्ये कार्यक्रमं समये च स्वबालानां विषये परिवारविषये लक्ष्यं दातुम् असमर्थः इति क्षमां याचितवान् । स्वपत्नीः स्पष्टं सूचितवान् यत् स्वस्य मरणानन्तरं बालानां योगक्षेमः प्रधानरीत्या गणनीयः इति । तदर्थं ताभिः अन्यः विवाहः नैव करणीयः इत्यपि । स्वस्य २४ पुत्रान् सम्यक् पोषयेयुः । तेन सङ्गृहीतां १८ मिलियन् डालर् सम्पदं किं कुर्यात् इति उल्लेखः नास्ति । पुत्राः राजकीयकार्येषु मग्नाः न स्युः । धार्मिकचर्चाणां विषयेऽपि लक्ष्यं न दध्युः ।

ओसामा बिन् लाडेनस्य व्यङ्ग्यचित्रम्

कालेज् त्यक्त्वा ओसामः डिसेम्बरमासे १९७९ तमे वर्षे गुरोः अजामस्य सूचनानुगुणं पाकिस्तानं गत्वा प्रथमवारं जमातेइस्लाम् सङ्घटनस्य प्रमुखं चिन्तकं बुहीनुद्दीन् रबानिं दृष्टवान् । अपघानिस्ताने रष्यादेशविरुध्दं धर्मयुध्दं ( जिहाद् ) उद्घोषितम् आसीत् । तदा ७ सेनानायकाः कार्यं कृतवन्तः उग्रवादिनां परतः । तेषु अन्यतमः ओसामः । एतस्य सङ्घटनस्य स्वरूपं दत्तवान् अजामः । एषः इस्लामाबादस्य अन्ताराष्ट्रिय इस्लां विश्वविद्यालयस्य प्राध्यापकवृत्तिं स्विकृतवान् । तदा पाकिस्ताने प्रशिक्षणं प्राप्ताः केचन मुजाहिद्दीन् उग्रवादिनः अपघानिस्तानं गच्छन्ति स्म । तत्र गेरिल्ला आक्रमणं रष्यासैन्यविरुध्दं कृत्वा प्रत्यागच्छन्ति स्म ।

सि.ऐ.ए कार्याचरणे सक्रियः[सम्पादयतु]

पाकिस्तानस्य आय्.एस्.आय् संस्थायाः प्रमुखः हमीदगुल्लं दृष्टवान् । तेषु दिनेषु अमेरिकागुप्तचरसंस्था परोक्षरीत्या अपघानिस्ताने आपरेशन् सैक्लोन् कार्यावरणमकरोत् । तदा सि.ऐ.ए सङ्घटन मुजाहिद्दीन् सङ्घटनयोः मध्ये आय्.एस्.आय् मध्यवर्ती भूत्वा कार्यमकरोत् । सि.ऐ.ए जनाः परोक्षरीत्या मुजाहिद्दीन् जनेभ्यः पाकिस्ताने सैनिकं प्रशिक्षणं दत्तवन्तः । आधुनिकशस्त्राणि च दत्त्वा अपघानिस्तानं गत्वा युध्दं कर्तुं प्रेरयन्ति स्म ।

मरणम्[सम्पादयतु]

ओसाम बिन् लाडेनस्य मरणं मे मासे प्रथमदिनाङके २००१ तमे वर्षे रात्रौ १०.३० वादने प्रकाशितवन्तः । अमेरिकायाः सैन्यं पाकिस्तानस्य अब्बोत्ताबादे ओसाम बिन् लाडेनस्य अन्वेषणमकरोत् । ४० निमेषपर्यन्तं कार्याचरणमकरोत् । किञ्चित्कालं भुशुण्डीप्रयोगः परस्परं सञ्जातः । अन्ते गोलकास्त्रप्रयोगेण ओसमः हतः । तस्य शवं अमेरिकासैनिकाः वशीकृतवन्तः । अमेरिकायाः अध्यक्षः बराक् ओबामः मे १, २००१ तमे वर्षे अधिकृतरीत्या बिन् लाडेनः सैन्यस्य लघुना घटकेन मारितः इति प्रकटितवान् । एतत्कार्याचरणं पाकिस्ताने स्थिताः अमेरिकायाः जायिष्ट स्पेशल आपरेशन्स् कमाण्डर्स जनाः तथैव अमेरिकायाः केन्द्रीयगुप्तचरसंस्थायाः सेण्ट्रल् इण्टलिजेन्स् एजन्सीस् ( सि.आय्.ए ) कृतवन्तः ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. Dan Ackman. "The Cost Of Being Osama Bin Laden". September 14, 2001. Retrieved March 15, 2011.
  2. "Usama BIN LADEN". FBI.gov. आह्रियत October 5, 2015. 
  3. Fair, C. Christine; Watson, Sarah J. (2015-02-18). Pakistan's Enduring Challenges. University of Pennsylvania Press. p. 246. ISBN 9780812246902. "Osama bin Laden was a hard-core Salafi who openly espoused violence against the United States in order to achieve Salafi goals." 
  4. Brown, Amy Benson; Poremski, Karen M. (2014-12-18). Roads to Reconciliation: Conflict and Dialogue in the Twenty-first Century. Routledge. p. 81. ISBN 9781317460763. 
  5. Osama Bin Laden (2007) Suzanne J. Murdico
  6. Armstrong, Karen (July 11, 2005). "The label of Catholic terror was never used about the IRA". The Guardian (London). 
"https://sa.wikipedia.org/w/index.php?title=ओसामा_बिन्_लाडेन्&oldid=480065" इत्यस्माद् प्रतिप्राप्तम्