कांशीरामनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कांशीरामनगर
कांशीरामनगर चित्रं
कांशीरामनगर चित्रं

भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति कांशीरामनगरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति कासगञ्जनगरम् । एतत् मण्डलम् अलिगढविभागे अन्तर्भवति । अस्य मण्डलस्य कासगञ्जमण्डलम् इत्यपि अपरं नाम अस्ति ।२००८तमवर्षस्य एप्रिलमासस्य १५ दिनाङ्के अस्य मण्डलस्य स्थापना तदानीन्तनमुख्यमन्त्रिण्या मायावत्या कृता ।

उपमण्डलानि[सम्पादयतु]

अत्र त्रीणि उपमण्डलानि सन्ति ।

  • १) कासगञ्ज
  • २) पटियाली
  • ३) सहवार

लोकसभाक्षेत्राणि[सम्पादयतु]

विधानसभाक्षेत्राणि[सम्पादयतु]

नद्यः[सम्पादयतु]

प्राकृतिकविशेषाः[सम्पादयतु]

भाषाः[सम्पादयतु]

आहारपद्धतिः[सम्पादयतु]

वेशभूषणानि[सम्पादयतु]

प्रेक्षणीयस्थानानि[सम्पादयतु]

ऐतिहासिकस्थानानि[सम्पादयतु]

तीर्थक्षेत्राणि[सम्पादयतु]

कृषि[सम्पादयतु]

उद्यमाः[सम्पादयतु]

शैक्षणिकसंस्थाः[सम्पादयतु]

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

सांस्कृतिकम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कांशीरामनगरमण्डलम्&oldid=392128" इत्यस्माद् प्रतिप्राप्तम्