कान्तराज अरस

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Sir Mysore Kantaraj Urs KCIE
Diwan of the Mysore kingdom
कार्यालये
1918–1922
Monarch Krishna Raja Wadiyar IV
पूर्वगमः Mokshagundam Visvesvarayya
पादानुध्यातः A. R. Banerjee
व्यक्तिगत विचाराः
जननम् (१८७०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-२०)२०, १८७०
मरणम् ३, १९२३(१९२३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०३) (आयुः ५३)
Bangalore
मुख्यशिक्षणम् Madras Christian College
वृत्तिः civil servant
धर्मः Hindu
Sir Mysore Kantaraj Urs KCIE
Diwan of the Mysore kingdom
कार्यालये
1918–1922
Monarch Krishna Raja Wadiyar IV
पूर्वगमः Mokshagundam Visvesvarayya
पादानुध्यातः A. R. Banerjee
व्यक्तिगत विचाराः
जननम् (१८७०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-२०)२०, १८७०
मरणम् ३, १९२३(१९२३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०३) (आयुः ५३)
Bangalore
मुख्यशिक्षणम् Madras Christian College
वृत्तिः civil servant
धर्मः Hindu

(अवधिः - क्रि.श. १८७०तः १९२३)

कान्तराज अरसः(kaantaraaja Aras) कन्नडसाहित्यपरिषदः अध्यक्षः। अस्य अधिकारकालंशे सम्भूतानि कन्नडसाहित्यसम्मेलनानि षष्टसाहित्यसम्मेलनम् - होसकोटे - क्रि.श. १९२०तमवर्षे । अध्यक्षः - रोद्ध श्रीनिवासरायः । सप्तमसाहित्यसम्मेलनम् - चिक्कमगळूरु - क्रि.श. १९२१तमवर्षे । अध्यक्षः - के.पि.पुट्टण्ण शेट्टि । अष्टमसाहित्यसम्मेलनम् - दावणगेरे - क्रि.श. १९२२तमवर्षे । अध्यक्षः - एम्.वेङ्कटकृष्णय्य । नवमहित्यसम्मेलनम् - विजापुरम् - क्रि.श. १९२३तमवर्षे । अध्यक्षः - सिद्धान्ति शिवशङ्करः शास्त्री ।

उपाधयः[सम्पादयतु]

क्रि.श. १९१४तमे वर्षे आङ्ग्लसर्वकारतः सि.एस्.ऐ ।

  • जन्मदिनाङ्कः - क्रि.श. १८७०तमवर्षम् ।
  • जन्मस्थानम् - मैसूरु ।
  • मातापितरौ - कळले वंशस्य नरसराज अरसु, गुणाम्बा च । चतुर्थकष्णराज वोडेयर् अस्य मातुलः ।
  • शिक्षा - मद्रास् नगरस्य क्रिश्चियन् महाविद्यालये अध्ययनम् ।
  • वृत्तिजीवनम् - समलङ्कृतस्थानानि

क्रि.शा. १८९४तमवर्षे तात्कालिकः सहायकः आयुक्तः । क्रि.श. १९०४तमे वर्षे उपायुक्तः । क्रि.श. १९१३तमवर्षे प्रतिष्ठानस्य सदस्य । क्रि.श.१८९५तः १८९९पर्यन्तं राजप्रतिनिदेः कमराजम्मण्णि माहाराज्ञ्याः आप्तकार्यदर्शी । क्रि.श. १९१९तमवर्षे दिवानः (श्रीकृष्णराजवोडेयर् शासनकाले)

प्रशस्तिपुरस्काराः[सम्पादयतु]

दिवानपदवी (क्रि.श. १९१९तः १९२२पर्यन्तम्)

कौटुम्बिकजीवनम्[सम्पादयतु]

अस्य पत्नी जयलक्ष्मम्मण्णी

परलोकगमनम्[सम्पादयतु]

क्रि.श. १९२३तमवर्षस्य अक्टोबरमासस्य द्वितीयदिनम् ।

योगदानम्[सम्पादयतु]

विश्वेश्वरय्यस्य पश्चात् क्रि.श. १९१३तः प्रोपदेशसमित्याः सदस्यः दोवगर् महाराज्ञ्याः सहोदरः सर्दार् एम्.कान्तराजः अरसु (M. Kantharaja Aras) क्रि.श. १९१९तमवर्षे दिवानः अभवत् । कान्तरजस्य प्रशासनकाले एव भाद्रावती नगरे अयोलोहोद्यमः आरब्धः । सर्वकारीयोद्योगेषु अविकसितजनानां प्रातिनिध्यं भवेत् इति आज्ञा, माध्यमिकशालायां शुल्कनिषेधः च अस्य कालस्य विशेषकार्ययोजनाः । क्रि.श. १९२१तमवर्षे चिक्कगाजनूरुतः चित्रदुर्गपर्यन्तं २१मैलुदीर्घः रेल् मार्गः आरब्धः । प्रथमविश्वयुद्धं समाप्य राज्यस्य देशस्य आर्थिकी स्थितिः अस्तव्यस्तः आसीत् । तस्मिन् विषमे काले अभिवृद्धर्थे कान्तराजः अनेकानि परिहारकार्याणि आयोजितवान् । आर्थिकप्रोपदेशसमितिं नूतनतया निरूपितवान् । न्यायविधायकसभां विस्तीर्य प्रत्येकं मण्डलात् एकैकं प्रतिनिधिं एतस्यां योजितवान् । खनिजोद्यमानां परिशीलनार्थम् अधीक्षकस्थानम् अस्य काले एव सृष्टम् । प्रशासने अनेकानि परिवर्तनानि आनीतवान् । निम्नवर्गस्य स्थितेः समुत्थानार्थं विविधक्रमान् अनुष्ठितवान् । अनारोग्यस्य हेतुना क्रि.श. १९२२तमे वर्षे विश्रान्तिं स्वीकृतवान् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कान्तराज_अरस&oldid=401359" इत्यस्माद् प्रतिप्राप्तम्