कारैकल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कारैकल्

காரைக்கால்
नगरम्
कारैकल् नौकानिस्थानम्
कारैकल् नौकानिस्थानम्
देशः भारतम्
केन्द्रशसितप्रदेशः पाण्डीचेरी
मण्डलम् कारैकल्
Area
 • Total १६० km
Population
 (2001)
 • Total २,२७,५८९ (२,००९)
भाषाः
 • अधिकृताः तमिळ्, फ्रेञ्चभाषा
Time zone UTC+5:30 (IST)
पिन्
609602
Telephone code 91 (0)4368
Vehicle registration PY-02
Website www.karaikal.gov.in
कारैकल् अम्ममन्दिरम्

भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति पाण्डीचेरी अथवा पुदुचेरी । अत्र चत्वारि अस्ंयुक्तमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति कारैकलमण्डलम् । भौगोलिकतया तमिळ्नाडुभूभागे एतत् मण्डलं विद्यते । अस्य मण्डलस्य केन्द्रम् अस्ति कारैकल् ।

"https://sa.wikipedia.org/w/index.php?title=कारैकल्&oldid=333504" इत्यस्माद् प्रतिप्राप्तम्