कार्तिकदीपोत्सवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कार्तिक दीपं, त्रिकार्तिका अथवा कार्तिकै विलक्किडु नाम प्रकाशानां उत्सवः केरळं, तमिलळुनाडु, श्रीलन्का प्रदेशे आचर्यते| एषः उत्सवः कार्तिक मासे आगच्छति| कार्तिक मासस्य पूर्णचन्द्र दिवसः कार्तिक पूर्णिमा इति प्रसिद्धः| केरळे एषः उत्सवः त्रिकार्तिका इति प्रसिद्धः | उत्सव दिवसे भगवत्याः कार्तियायेण्याः स्वागतं क्रीयते| तमिळुनाडु प्रदेशे नीलगिरि जनपदे लक्शब्ब इति उत्सवः आचर्यते| कार्तिक मासः अति मंगलकरः| कार्तिक मासः दीपावली पर्वदिनात् प्रारम्भं भवति|

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कार्तिकदीपोत्सवः&oldid=463307" इत्यस्माद् प्रतिप्राप्तम्