कालिकादेवी (कोलकता)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कालिकादेवी_(कोलकता)
कालिकादेवी_(कोलकता)
कालिकादेवी_(कोलकता)

भारतदेशस्य पश्चिमबङ्गाल् राज्ये विद्यमानेषु शक्तिपीठेषु अन्यतमम् । पश्चिमबङ्गाल् राज्ये कोलकतानगरत् अनतिदूरे अस्ति एतत्क्षेत्रम् । चतुर्षु खण्डपीठेषु अपि अन्यतमम् एतत् ।

सम्पर्कः[सम्पादयतु]

देशस्य सर्वाभ्यः दिग्भ्यः रैलयानस्य विमानयानस्य ब्च सम्पर्कव्यवस्था अस्ति ।कोलकतानगरतः नगरयानानां सौकर्यम् अस्ति । हौरा तथा कालिघात् निस्थानके निकटवर्तिनी स्तः ।

वैशिष्ट्यम्[सम्पादयतु]

दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः दक्षिणपादस्य अङ्गुल्यः अस्मिन् स्थाने पतिताः इति ऐतिह्यम् अस्ति । भूस्तरतः अधोभागे विद्यमानः देव्याः विग्रहः अतीव उन्नतः अस्ति । अतः बहु समीपतः देव्याः दर्शनं कर्तुं शक्यते । रामकृष्णपरमहंसस्य कारणतः एतत् स्थानं प्रसिद्धिं गतम् । रामकृष्णपरमहंसस्य आराध्या आसीत् कालिकादेवी । पूर्वम् एषः देवालयः उटजरूपेण आसीत् । १५ शतकस्य संस्कृतसाहित्ये कालीघाटस्य उल्लेखः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=कालिकादेवी_(कोलकता)&oldid=392025" इत्यस्माद् प्रतिप्राप्तम्