कालीदाससम्मानः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कालिदास-सम्मानः भारतस्य मध्यप्रदेशसर्वकारेण प्रतिवर्षं प्रदत्तः प्रतिष्ठितः कलापुरस्कारः अस्ति । प्राचीनभारतस्य प्रसिद्धस्य शास्त्रीयसंस्कृतलेखकस्य कालिदासस्य नामधेयेन अस्य पुरस्कारस्य नामकरणं कृतम् अस्ति । कालिदाससम्मानः प्रथमवारं १९८० तमे वर्षे प्रदत्तम् आसीत् । प्रारम्भे शास्त्रीयसङ्गीतं शास्त्रीयनृत्यं नाट्यशास्त्रं, सुनम्यकला च इति क्षेत्रेषु वैकल्पिकवर्षेषु एतत् प्रदत्तम् आसीत् १९८६-१९८७ तः प्रतिवर्षं चतुर्षु क्षेत्रेषु पुरस्काराः प्रदत्ताः आसन् । चतुर्षु वर्गेषु एकस्मिन् एव उत्कृष्टसिद्ध्यर्थं पुरस्कारः प्रदत्तः भवेत् ।


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कालीदाससम्मानः&oldid=469016" इत्यस्माद् प्रतिप्राप्तम्