काव्यालङ्कारः (भामहविरचितः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भामहेन काव्यालङ्कारः (Kavyalankara) इत्याख्यः ग्रन्थः लिखितः । अस्मिन् ग्रन्थे ६ परिच्छेदाः,३९६ करिकाः सन्ति । तत्र च

  • प्रथमे परिच्छेदे काव्यस्य उद्देश्यं,कवे अर्हता, काव्यस्य विभागाः, लक्षणानि उक्तानि ।
  • द्वितीये परिच्छेदे ओजः, प्रसादः इत्यादि गूणत्रयेन अलङ्काराणाम् उपक्रमः कृतवान् ।
  • तृतीये परिच्छेदे अपि पूर्वतनस्य अनुवर्तनं कृत्वा अलङ्कारविषयं समापितवान् ।
  • चतुर्थे परिच्छेदे अपार्थः व्यर्थः इत्यादयः एकादशदोशान् दर्शितवान् । अपिच दशदोशाणां लक्षणं उक्तवान् ।
  • पञ्चमे परिच्छेदे एकादशतमस्य दोषस्य विवरणं कृतवान् ।
  • षष्ठे परिच्छेदे सौशब्दस्यविषये कविभ्यः मार्गदर्शनं कृतवान् ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

बामाह कव्यालन्कारा:
बामाह कव्यालन्कारा:
बामाह कव्यालन्कारा:

सम्बद्धाः लेखाः[सम्पादयतु]