विभक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


विभक्तीनां प्रवृत्तौ कारकं प्राधान्यम् आवहति । कारकसंज्ञां पुरस्कृत्य या विभक्तिः प्रवर्तते सा कारकविभक्तिः इति उच्यते । यथा – ग्रामं गच्छति । अत्र द्वितीया कर्मकारकसंज्ञां पुरस्कृत्य प्रवृत्ता । अतः एषा कारकविभक्तिः ।

यत्र कारकत्वस्य न प्रसक्तिः तत्र परिगणितानां केषाञ्चन पदानाम् अर्थेन योगोऽपि विभक्तेः प्रवृत्तौ निमित्तं भवति । यथा – हरिं विना सुखं नास्ति । अत्र ‘विना’ इत्यस्य अर्थेन युक्तः हरिः । विना इत्यस्य अर्थेन योगादेव हरिशाब्दात् द्वितीया प्रवृत्ता । अतः एषा उपपदविभक्तिः इति उच्यते । प्रथमायाः प्रवृत्तौ निमित्तं प्रातिपदिकार्थः सम्बोधनञ्च । यथा – उच्चैः गृहम् । हे राम । स्व स्वामिभावादिसम्बन्धोऽपि विभक्तिप्रवृत्तौ निमित्तम् । यथा – राज्ञः पुरुषः । अत्र राजपदात् षष्ठी श्रूयते । सा षष्ठी स्वस्वामिभावसम्बन्धं पुरस्कृत्य प्रवृत्ता ।

कारकविभक्तयः[सम्पादयतु]

  1. प्रथमाविभक्तिः
  2. द्वितीयाविभक्तिः
  3. तृतीयाविभक्तिः
  4. चतुर्थीविभक्तिः
  5. पञ्चमीविभक्तिः
  6. षष्ठीविभक्तिः
  7. सप्तमीविभक्तिः

कृद्योगे कर्तरि कर्मणि च प्रवर्तमाना (न तु सम्बन्धं पुरस्कृत्य प्रवर्तमाना ) षष्ठी अपि (श्लोकस्य पठनम् इत्यादौ )कारकविभक्तिः एव । तृतीयाविभक्तिः कर्तरि, करणे च प्रवर्तते इति विशेषः । उपपदविभक्तयः अपि ताः एव द्वितीया, तृतीया, चतुर्थी, पञ्चमी, सप्तमी चेति । यथा –कृष्णम् अभितः गावः । अक्ष्णा काणः । सर्वेभ्यः स्वस्ति । कृष्णात् अन्यः अयम् । मातरि साधुः इति ।

कर्मप्रवचनीयः इति काचित् संज्ञा । सा संज्ञापि द्वितीयायाः पञ्चम्याः सप्तम्याः च प्रवृत्तौ निमित्तं भवति । यथा – वृक्षं प्रति विद्योतते विद्युत् । आ हिमालयात् । अधि भुवि रामः इति । वस्तुतस्तु उपपदवि भक्तौ एव अस्य अन्तर्भावः ।

पाणिनेः अयं क्रमः । आदौ अपादानादिकारकसंज्ञां विधत्ते ‘ध्रुवमपायेऽपादानम् – १.४.२४’ इत्यादिना सूत्रेण प्रथमाध्याये चतुर्थपादे । ततो विभक्तिं विधत्ते ‘कर्मणि द्वितीया’ इत्यादिना सूत्रेण द्वितीयाध्याये तृतीयपादे । तत्रैव उपपदविभक्तिं षष्ठी विभक्तिञ्च विधत्ते । प्रथमाविभक्तिं प्रातिपदिकार्थं पुरस्कृत्य विधत्ते, याम् एतां प्रथमां ‘षष्ठी शेषे -२.३.५०’ इति सूत्रात्प्राक् प्राह । एवञ्च ‘आदौ कारकं निश्चेतव्यम् । ततो विभक्तिः विधेया’ इत्येषः क्रमः कारकविभक्तौ इति ज्ञेयम् ।

"https://sa.wikipedia.org/w/index.php?title=विभक्तिः&oldid=395853" इत्यस्माद् प्रतिप्राप्तम्