पञ्चमीविभक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


कारकपञ्चमी उपपदपञ्चमी’ चेति पञ्चमी द्विविधा । यत् अपादानं भवति, तस्मात् अपादानात् पञ्चमी भवति । अपादाने पञ्चमीविधायकं सूत्रम् एकम् एव अपादाने पञ्चमी -२.३.१८ इति अपादानसंज्ञाविधायकसूत्राणि बहूनि सन्ति उपपदपञ्चमीविधायकानि सूत्राण्यपि सन्ति अनेकानि । कर्मप्रवचनीयसंज्ञां पुरस्कृत्य पञ्चमीविधायके द्वे सूत्रे स्तः ।

"https://sa.wikipedia.org/w/index.php?title=पञ्चमीविभक्तिः&oldid=395533" इत्यस्माद् प्रतिप्राप्तम्