कास्सोवारिस्
Cassowary | ||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | ||||||||||||
जैविकवर्गीकरणम् | ||||||||||||
| ||||||||||||
उपविभागीयस्तरः | ||||||||||||
Casuarius casuarius | ||||||||||||
पर्यायपदानि | ||||||||||||
Casoarius Bont. | ||||||||||||
अयं कास्सोवारिस् कश्चन पक्षी अस्ति । अयम् उड्डयने असमर्थः । अयं पक्षी ईस्ट्-इण्डीस्-प्रदेशे भवति । १५१७ तमे वर्षे विश्वे एव प्रथमवारम् अस्य कास्सोवारिस्-पक्षिणः शवे (मृतशरीरम्) अन्यानि वस्तूनि प्रपूर्य तस्य आकारस्य रक्षणकार्यं प्राचलत् । तत् कार्यं हालेण्ड्-देशस्य आंस्टर्ड्याम् इत्यत्र प्राचलत् ।