१५१७
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation
Jump to search
१५१७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे हालेण्ड्-देशस्य आंस्टर्ड्याम् इत्यत्र विशिष्टं किञ्चित् कार्यं प्राचलत् । ईस्ट्-इण्डीस्-प्रदेशस्य उड्डयनं कर्तुम् असमर्थस्य "कास्सोवारिस्" नामकस्य पक्षिणः शवे (मृतशरीरम्) अन्यानि वस्तूनि सम्पूर्य तस्य आकारस्य रक्षणं कृतम् ।
अन्तर्विषयाः
घटनाः[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
अज्ञात-तिथीनां घटनाः[सम्पादयतु]
जन्मानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
निधनानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
बाह्य-सूत्राणि[सम्पादयतु]
सम्बद्धाः लेखाः[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१५१७&oldid=420690" इत्यस्माद् प्रतिप्राप्तम्