सामग्री पर जाएँ

१४७१

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१४७१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे आधुनिकवाटिकाकृषेः मूलकृतिः "दि ओपस् रुरालियं कमोडोरम्" इत्याख्या प्रकटिता । एषा कृतिः १३०० कालावधौ "पियोट्रो क्रेसेञ्जि" नामकेन लिखिता । शतकपर्यन्तं तस्याः कृतेः हस्तप्रतिः एव आसीत् । शतकानानन्तरं तस्याः कृतेः प्रकाशनम् अभवत् ।

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

अज्ञात-तिथीनां घटनाः

[सम्पादयतु]

जन्मानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

निधनानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१४७१&oldid=420645" इत्यस्माद् प्रतिप्राप्तम्