१५५९

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१५५९ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे इटलीदेशीयः अङ्गरचनाविज्ञानी मटियो कोलम्बो "अङ्गरचनाविज्ञान"-सम्बद्धं किञ्चित् पुस्तकम् अलिखत् । तस्मिन् पुस्तके सः नेत्रस्य यवस्य, प्लूरस्य, पेरिटोनियम् इत्यादीनां विषये विवृणोत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१५५९&oldid=420732" इत्यस्माद् प्रतिप्राप्तम्