१६८९

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१६८९ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् । अस्मिन् वर्षे यूरोप्-देशस्य प्रमुखः जीवविज्ञानी फ्रान्स्-प्रदेशीयः जोसेफ् टूर्निफोर्ट् "एलिमेण्ट्स् डि बाटनिक्" इति पुस्तकम् अलिखत् । सः तस्मिन् पुस्तके सस्यानां कुलं ७२५ उदाहरणानां द्वारा विवृतवान् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१६८९&oldid=420864" इत्यस्माद् प्रतिप्राप्तम्