सामग्री पर जाएँ

१८२७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८२७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे राबर्ट् ब्रौन् नामकः जीवविज्ञानी सूक्ष्मदर्शकेण प्रथमवारं परागरेणूनां चलनम् अपश्यत् ।
अस्मिन्नेव वर्षे जीविभी केवलम् उत्पादयितुं शक्यते इति किन्तितं "युरिय" नामकं सावयवसंयुक्तवस्तु फ्रेडरिक् व्होलर् नामकः प्राणिजन्यवस्तुभिः अपि निर्मितवान् ।
अस्मिन् वर्षे इटलीदेशीयः विज्ञानी जियोवानि अमिचि विशेषशक्तियुतं सूक्ष्मदर्शकं (रिफ्लेक्टिङ्ग्, एक्रोमाटिक्) निर्मितवान् ।

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

अज्ञात-तिथीनां घटनाः

[सम्पादयतु]

जन्मानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

निधनानि

[सम्पादयतु]

जनवरी-मार्च

[सम्पादयतु]

अप्रैल-जून

[सम्पादयतु]

जुलाई-सितंबर

[सम्पादयतु]

अक्तूबर-दिसंबर

[सम्पादयतु]

बाह्य-सूत्राणि

[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८२७&oldid=421003" इत्यस्माद् प्रतिप्राप्तम्