१८२७
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation
Jump to search
१८२७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
- अस्मिन् वर्षे राबर्ट् ब्रौन् नामकः जीवविज्ञानी सूक्ष्मदर्शकेण प्रथमवारं परागरेणूनां चलनम् अपश्यत् ।
- अस्मिन्नेव वर्षे जीविभी केवलम् उत्पादयितुं शक्यते इति किन्तितं "युरिय" नामकं सावयवसंयुक्तवस्तु फ्रेडरिक् व्होलर् नामकः प्राणिजन्यवस्तुभिः अपि निर्मितवान् ।
- अस्मिन् वर्षे इटलीदेशीयः विज्ञानी जियोवानि अमिचि विशेषशक्तियुतं सूक्ष्मदर्शकं (रिफ्लेक्टिङ्ग्, एक्रोमाटिक्) निर्मितवान् ।
अन्तर्विषयाः
घटनाः[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
अज्ञात-तिथीनां घटनाः[सम्पादयतु]
जन्मानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
निधनानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
बाह्य-सूत्राणि[सम्पादयतु]
सम्बद्धाः लेखाः[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१८२७&oldid=421003" इत्यस्माद् प्रतिप्राप्तम्