१५५४
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation
Jump to search
१५५४ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।
- अस्मिन् वर्षे स्पेन्-देशस्य पर्यटनकारः फ्रान्सिस्को पजारो नामकः दक्षिण-अमेरिकातः आलुकानि यूरोप्-देशं प्रति आनीतवान् ।
- अस्मिन्नेव वर्षे प्रसिद्धः फ्रेञ्च्-वैद्यः जीन् फ्रान्स्व फर्नेल् नामकः मानवानाम् अङ्गानां रचनायाः तथा रोगलक्षणानां च विषये पठ्यपुस्तकम् अलिखत् ।
अन्तर्विषयाः
घटनाः[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
अज्ञात-तिथीनां घटनाः[सम्पादयतु]
जन्मानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
निधनानि[सम्पादयतु]
जनवरी-मार्च[सम्पादयतु]
अप्रैल-जून[सम्पादयतु]
जुलाई-सितंबर[सम्पादयतु]
अक्तूबर-दिसंबर[सम्पादयतु]
बाह्य-सूत्राणि[सम्पादयतु]
सम्बद्धाः लेखाः[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=१५५४&oldid=420727" इत्यस्माद् प्रतिप्राप्तम्